SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1459 // 25 शतके उद्देशकः४ सूत्रम् 737 पर्यायकृतयुग्मादि सूत्रम् 738-739 शरीराणि सैजनिरेजत्वादिः ओहिदसणप०वि एवं चेव, नवरं जस्स जं अत्थितंभा०, केवलदसणपज्जवेहिं जहा केवलनाणपज्जवेहिं / / सूत्रम् 737 // जीवेण मित्यादि, जीवपएसे पडुच्च णो कडजुम्म त्ति अमूर्तत्वाजीवप्रदेशानांन कालादिवर्णपर्यवानाश्रित्य कृतयुग्मादिव्यपदेशोऽस्ति, शरीरवर्णापेक्षया तु क्रमेण चतुर्विधोऽपि स्यादत एवाह सरीरे त्यादि, सिद्धो न चेव पुच्छिज्जइ त्ति अमूर्त्तत्वेन तस्य वर्णाद्यभावात् // 27 // आभिणिबोहियनाणपज्जवेहिं ति आभिनिबोधिकज्ञानस्यावरणक्षयोपशमभेदेन ये विशेषास्तस्यैव च ये निर्विभागपलिच्छेदास्त आभिनिबोधिकज्ञानपर्यवास्तैः, तेषां चानन्तत्वेऽपि क्षयोपशमस्य विचित्रत्वेनानवस्थिपरिणामत्वादयोगपोन जीवश्चतुरग्रादिः स्यात्, एवं एगिदियवज्जं ति एकेन्द्रियाणांसम्यक्त्वाभावान्नास्त्याभिनिबोधिकमिति न तदपेक्षया तेषां कृतयुग्मादिव्यपदेश इति ॥२९॥जीवा ण मित्यादि, बहुत्वे समस्तानामाभिनिबोधिकज्ञानपर्यवाणांमीलने चतुष्कापहारे चायुगपञ्चतुरग्रादित्वमोघतः स्याद्विचित्रत्वेनक्षयोपशमस्य तत्पर्यायाणामनवस्थितत्वात्, विधानतस्त्वेकदैव चत्वारोऽपिल तद्भेदाः स्युरिति, केवलज्ञानपर्यवपक्षे च सर्वत्र चतुरग्रत्वमेव वाच्यम्, तस्यानन्तपर्यायत्वादवस्थितत्वाच्च, एतस्य च पर्याया। अविभागपलिच्छेदरूपा एवावसेयान तुतद्विशेषाएकविधत्वात्तस्येति ॥३०॥दो दंडग त्ति एकत्वबहुत्वकृतौ द्वौदण्डकाविति // 33 / / 737 // पूर्व सरीरपएसे पडुच्चे'त्युक्तमिति शरीरप्रस्तावाच्छरीराणि प्ररूपयन्नाह 34 कतिणंभंते! सरीरगा पन्नत्ता?, गोयमा! पंच सरीरगा प०, तं० ओरालिए जाव कम्मए, एत्थ सरीरगपदं निरवसेसंभाणियव्वं जहा पन्नवणाए। सूत्रम् 738 // ___35 जीवा णं भंते! किं सेया णिरेया?, गोयमा! जीवा सेयावि निरेयावि,से केण?णं भंते! एवं वुचति जीवा सेयावि निरेयावि?,गोयमा! जीवा दुविहा प०, तंजहा-संसारसमावनगा य असंसारस० य, तत्थणंजे ते असंसारस० तेणं सिद्धा, सिद्धाणं // 1459 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy