SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1463 // असंखेजगुणकक्खडेहिंतो पो हितो अणंतगुणकक्खडा पो० दव्व० बहुया, एवं पएसट्ठयाए सव्वत्थ पुच्छा भा०, जहा कक्खडा 25 शतके एवं मउयगरुयलहुयावि, सीयउसिणनिद्धलुक्खा जहा वन्ना // सूत्रम् 740 // उद्देशकः 4 सूत्रम् 740 परमाणुपोग्गलाण मित्यादि, तत्र बहुवक्तव्यतायां व्यणुकेभ्यः परमाणवो बहवः सूक्ष्मत्वादेकत्वाच्च, द्विप्रदेशकास्त्वणुभ्यः परमाण्वादीस्तोकाः स्थूलत्वादिति वृद्धाः, वस्तुस्वभावादिति चान्ये, एवमुत्तरत्रापि पूर्वे 2 बहवस्तदुत्तरे तु स्तोकाः, दशप्रदेशिकेभ्यः / नामल्पबहुता सूत्रम् 741 पुनः सङ्ख्यातप्रदेशिका बहवः, सङ्ख्यातस्थानानां बहुत्वात्, स्थानबहुत्वादेव च सङ्गयातप्रदेशिकेभ्योऽसङ्गयातप्रदेशिका द्रव्याधर्थतयाबहवः, अनन्तप्रदेशिकेभ्यस्तु, असङ्ख्यातप्रदेशिका एव बहवस्तथाविधसूक्ष्मपरिणामात् / प्रदेशार्थचिन्तायां परमाणुभ्यो ऽल्पबहुत्वं द्विप्रदेशिका बहवः, यथा किल द्रव्यत्वेन परिमाणतः शतं परमाणवो द्विप्रदेशास्तु षष्टिः, प्रदेशार्थतायां परमाणवः शतमात्रा एव व्यणुकास्तु विंशत्युत्तरं शतमित्येवं ते बहव इति, एवं भावनोत्तरत्रापि कार्या / / 38 // अथ क्षेत्रापेक्षया पुद्गलाल्पत्वादि चिन्त्यते एएसि ण मित्यादि, एगपएसोगाढाणं दुपएसोगाढाणं ति तत्रैकप्रदेशावगाढाः परमाण्वादयोऽनन्तप्रदेशिकस्कन्धान्ता भवन्ति, द्विप्रदेशावगाढास्तु व्यगुणकादयोऽनन्ताणुकान्ताः, विसेसाहिय त्ति समधिका न तु द्विगुणादय इति / / 49 // वर्णादिभावविशेषितपुद्गलचिन्तायां तु कर्कशादिस्पर्शचतुष्टयविशेषितपुद्गलेषु पूर्वेभ्यः 2 उत्तरोत्तरास्तथाविधस्वभावत्वाद्रव्यार्थतया बहवोवाच्याः, शीतोष्णस्निग्धरूक्षलक्षणस्पर्शविशेषितेषु पुनः कालादिवर्णविशेषिता इवोत्तरेभ्यः पूर्वे दशगुणान् यावद्बहवो वाच्याः, ततो दशगुणेभ्यः सङ्कायेयगुणास्तेभ्योऽनन्तगुणा अनन्तगुणेभ्यश्चासङ्खयेयगुणा बहव इति, एतदेवाह। एगगुणकक्खडेहिंतो इत्यादि॥५३ / / 740 // अथ प्रकारान्तरेण पुद्गलांश्चिन्तयन्नाह 54 एएसि णं भंते! परमाणुपोग्गलाणं संखेज्जपएसियाणं असंखेज्ज० अणंतपएसियाण य खंधाणं दव्वट्ठयाए पएस०
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy