SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1193 // 16 शतके उद्देशकः 9 सूत्रम् 587 बलेर्वक्तव्यता बोंदिचिया पोग्गल त्ति अव्यक्तावयवशरीरूपतया चिताः कडेवरचिया पोग्गल त्ति शरीररूपतया चिताः, उपलक्षणत्वाच्चास्य, उच्छासचिताः पुद्गला इत्याद्यपि द्रष्टव्यम्, अनेन चेदमुक्तं-जीवानुगामिस्वभावाः पुद्गला भवन्ति, ततश्च यत्रैव क्षेत्रे जीवास्तत्रैव पुद्गलानां गतिः स्यात्, तथा पुग्गलामेव पप्प त्ति पुद्गलानेव प्राप्य' आश्रित्य जीवानांच अजीवाण य पुद्गलानांच गतिपर्यायो गतिधर्मः आहिज्जइ त्ति आख्यायते, इदमुक्तं भवति- यत्र क्षेत्रे पुद्गलास्तत्रैव जीवानां पुद्गलानां च गतिर्भवति, एवं चालोके / नवसन्ति जीवा नैव च सन्ति पुद्गला इति तत्र जीवपुद्गलानांगति स्ति, तदभावाच्चालोके देवो हस्ताद्याकुण्टयितुं प्रसारयितुं वान प्रभुरिति // 9 // // 586 // षोडशशतेऽष्टमः / / 16-8 // ॥षोडशशतके नवमोद्देशकः॥ अष्टमोद्देशके देववक्तव्यतोक्ता, नवमे तु बलेर्देवविशेषस्य सोच्यत इत्येवंसम्बन्धस्यास्येदमादिसूत्रं १कहिन्नं भंते! बलिस्स वइरोयणिंदस्स वइरोयणरन्नो सभा सुहम्मा प०?, गोयमा! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं तिरियमसंखेजे जहेव चमरस्स जाव बायालीसंजोयणसहस्साइं ओगाहित्ता एत्थ णं बलिस्स वइरोयणिंदस्स वइ०२ रुयगिंदे नाम उप्पायपव्वए प० सत्तरस एक्कवीसे जोयणसए एवं पमाणं जहेव तिगिच्छिकूडस्स पासायवडेंसगस्सवितं चेव पमाणं सीहासणं सपरिवारं बलिस्स परियारेणं अट्ठो तहेव नवरंरुयगिंदप्पभाई 3 सेसंतं चेव जाव बलिचंचाए रायहाणीए अन्नेसिंच जाव रुयगिंदस्स णं उप्पायपव्वयस्स उत्तरेणं छक्कोडिसए तहेव जाव चत्तालीसंजोयणसहस्साई ओगाहित्ता एत्थ णं बलिस्स वइरोयणिंदस्स वइ० बलिचंचानामंरायहाणीप० एगंजोयणसयसहस्संपमाणं तहेवजाव बलिपेढस्स उववाओजाव आयरक्खा सव्वं तहेव निरवसेसं 8 // 1193 // 38888888888
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy