________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1194 // 9 नवरंसातिरेगंसागरोवमं ठिती प० सेसंतंचेवजाव बली वइरोयणिंदे बली २॥सेवं भंते 2 जाव विहरति॥सूत्रम् 587 // 16-9 // 16 शतके कहि ण मित्यादि, जहेव चमरस्स त्ति यथा चमरस्य द्वितीयशताष्टमोद्देशकाभिहितस्य सुधर्मसभास्वरूपाभिधायकं सूत्रं उद्देशक:९ सूत्रम् 587 तथा बलेरपिवाच्यम्, तच्चतत एवावसेयम्, एवं पमाणं जहेव तिगिच्छिकूडस्स त्ति यथा चमरसत्कस्य द्वितीयशताष्टमोद्देशकाभि- बलेर्वक्तव्यता हितस्यैव तिगिच्छिकूटाभिधानस्योत्पातपर्वतस्य प्रमाणमभिहितं तथाऽस्यापिरुचकेन्द्रस्य वाच्यम्, एतदपि तत एवावसेयम्, पासायवडेंसगस्सवितंचेव पमाणं ति यत्प्रमाणंचमरसम्बन्धिनस्तिगिच्छिकूटाभिधानोत्पातपर्वतोपरिवर्तिनः प्रसादावतंसकस्य / तेदव बलिसत्कस्यापिरुचकेन्द्राभिधानोत्पातपर्वतोपरिवर्तिनस्तस्य, तदपि द्वितीयशतादेवावसेयम्, सिंहासणं सपरिवारं बलिस्स परिवारेणं ति प्रासादावतंसकमध्यभागे सिंहासनं बलिसत्कं बलिसत्कपरिवारसिंहासनोपेतं वाच्यमित्यर्थः, तदपि द्वितीयशताष्टमोद्देशकविवरणोक्तचमरसिंहासनन्यायेन वाच्यम्, केवलंतत्र चमरस्य सामानिकासनानांचतुःषष्टिः सहस्राण्यात्मरक्षासनानां तु तान्येव चतुर्गुणान्युक्तानि बलेस्तु सामानिकासनानां षटिः सहस्राण्यात्मरक्षासनानां तु तान्येव चतुर्गुणानीत्येतावान् विशेषः, अट्ठो तहेव नवरं रुयगिंदप्पभाई ति यथा तिगिच्छिकूटस्य नामान्वर्थाभिधायकं वाक्यं तथाऽस्यापि वाच्यम्, केवलं तिगिच्छिकूटान्वर्थप्रश्नस्योत्तरे यस्मात्तिगिच्छिप्रभाण्युत्पलादीनि तत्र सन्ति तेन तिगिच्छिकूट इत्युच्यत इत्युक्तमिह तुल रुचकेन्द्रप्रभाणि तानि सन्तीति वाच्यम्, रुचकेन्द्रस्तु रत्नविशेष इति, तत्पुनरर्थतः सूत्रमेवमध्येयं-से केणटेणं भंते! एवं वुच्चइ रुयगिंदे 2 उप्पायपव्वए?,गोयमा! रुयगिंदे णं बहूणि उप्पलाणि पउमाई कुमुयाइ जाव रुयगिंदवण्णाई रु०लेसाई रु०प्पभाई,से तेण० रुयगिंदे 2 उ०प०'त्ति तहेव जाव त्ति यथा चमरचचाव्यतिकरे सूत्रमुक्तमिहापि तथैव वाच्यम्, तच्चेदं'पणपन्नं कोडीओ पन्नासं च सयसहस्साइं पन्नासं च सहस्साई वीइवइत्ता इमं च रयणप्पभं पुढविं'ति पमाणं तहेव त्ति यथा