SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1195 // चमरचचायाः, तच्चेदं-'एगं जोयणसयसहस्सं आयामविक्खंभेणं तिन्नि जोयणसयसहस्साइं सोलस य सहस्साइंदोन्नि य 16 शतके सत्तावीसे जोयणसए तिन्नि य कोसे अट्ठावीसंच धणुसयं तेरस य अंगुलाई अद्धंगुलयं च किंचिविसेसाहियं परिक्खेवेणं प. | उद्देशकः९ सूत्रम् 587 जाव बलिपेढस्स त्ति नगरीप्रमाणाभिधानानन्तरं प्राकारतद्वारोपकारिकालयन-प्रासादावतंसक-सुधर्मसभा-चैत्यभवनो- बलेर्वक्तव्यता पपातसभाह्रदा-भिषेकसभा-ऽलङ्कारिकसभा-व्यवसायसभादीनां प्रमाणं स्वरूपं च तावद्वाच्यं यावदलिपीठस्य, तच्च उद्देशकः 10 सूत्रम् 588 स्थानान्तरादवसेयम्, उववाओत्ति उपपातसभायांबलेरुपपातवक्तव्यता वाच्या, साचैवं-तेणं कालेणं 2 बली वइरोयणिंदे अवधि: 2 अहुणोववन्नमेत्तए समाणे पंचविहाए पजत्तीए पन्जत्तिभावंगच्छई' इत्यादि, जाव आयरक्ख त्ति इह यावत्करणादभिषेकोऽलङ्कारग्रहणं पुस्तकवाचनं सिद्धायतनप्रतिमाद्यर्चनं सुधर्मसभागमनं तत्रस्थस्य च तस्य सामानिका अग्रमहिष्यः पर्षदो-8 नीकाधिपतय आत्मरक्षाश्च पार्श्वतो निषीदन्तीति वाच्यम् / एतद्वक्तव्यताप्रतिबद्धसमस्तसूत्रातिदेशायाह सव्वं तहेव निरवसे ति, सर्वथा साम्यपरिहारार्थमाह नवर मित्यादि, अयमर्थः- चमरस्य सागरोपमं स्थितिः प्रज्ञप्तेत्युक्तं बलेस्तुसातिरेकं सागरोपमं स्थितिः प्रज्ञप्तेति वाच्यमिति // 1 // // 587 // षोडशशते नवमः // 16-9 // ॥षोडशशतके दशमोद्देशकः॥ नवमोद्देशके बलेर्वक्तव्यतोक्ता, बलिश्चावधिमानित्यवधेः स्वरूपंदशम उच्यत इत्येवंसम्बन्धस्यास्येदमादिसूत्रं 1 कतिविहे णं भंते! ओही पन्नत्ते?, गोयमा! दुविहा ओही प०, ओहीपदं निरवसेसं भाणियव्वं / सेवं भंते! सेवं भंते! जाव विहरति ॥सूत्रम् 588 // 16-10 // // 1195 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy