SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1457 // 25 शतके उद्देशकः 4 सूत्रम् 736 अवगाह स्थितिकृत कलियोगप०, विहाणादेसेणं कडजुम्मप०वि जाव कलियोगप०वि, एवं एगिदियसिद्धवजा सव्वेव्वि, सिद्धा एगिदिया य जहा जीवा / 23 जीवेणंभंते! किं कडजुम्मसमयट्टितीएजाव सिय क० पुच्छा, गोयमा! कडजुम्मसमयट्टितीए नो तेयोग० नो दावर० नो कलियोगसमयट्टितीए। 24 ने० णंभंते! पुच्छा, गोयमा! सिय कडजुम्मसमयहितीए जाव सिय कलियोगसमय०, एवंजाव वेमाणिए, सिद्धे जहा जीवे / 25 जीवा णं भंते! पुच्छा, गोयमा! ओघा०वि विहाणा०वि कडजुम्मसमयट्टितीया नो तेओग० नो दावर० नो कलिओग०।२६ ने० णं० पुच्छा, गोयमा! ओघा० सिय कडजुम्मस० जाव सिय कलियोगस.वि, विहाणादेसेणं कडजुम्मस०वि, जाव कलियोगस वि एवं जाव वेमाणिया, सिद्धा जहा जीवा।सूत्रम् 736 // जीवेण मित्यादि, औदारिकादिशरीराणां विचित्रावगाहनत्वाच्चतुरग्रादित्वमस्तीत्यत एवाह सिय कडजुम्मे त्यादि // 20 // जीवाणंभंते! इत्यादि,समस्तजीवैरवगाढानांप्रदेशानामसङ्ख्यातत्वादवस्थितत्वाच्चतुरग्रता एवेत्योघादेशेन कृतयुग्मप्रदेशाव-8 गाढाः, विधानादेशतस्तु विचित्रत्वादवगाहनाया युगपच्चतुर्विधास्ते नारकाः पुनरोघतो विचित्रपरिणामत्वेन विचित्रशरीरप्रमाणत्वेन विचित्रावगाहप्रदेशप्रमाणत्वादयोगपद्येन चतुर्विधा अपि, विधानतस्तु विचित्रावगाहनत्वादेकदाऽपिचतुर्विधास्ते भवन्ति, एवं एगिदियसिद्धवज्जा सव्वेवित्ति असुरादयोनारकवद्वक्तव्या इत्यर्थः, तत्रौघतस्ते कृतयुग्मादयोऽयोगपद्येन विधानतस्तु युगपदेवेति, सिद्धा एगिंदिया य जहा जीव त्ति सिद्धा एकेन्द्रियाश्च यथा जीवास्तथा वाच्या इत्यर्थः, ते चौघतः कृतयुग्मा एव विधानतस्तु युगपच्चतुर्विधा अपि, युक्तिस्तूभयत्रापि प्राग्वत् // 21-22 / / अथ स्थितिमाश्रित्य जीवादि तथैव प्ररूप्यते जीवे ण मित्यादि, तत्रातीतानागतवर्तमानकालेषुजीवोऽस्तीति सर्वाद्धाया अनन्तसमयात्मकत्वादवस्थितत्वाच्चासौ कृतयुग्मसमयस्थितिक एव, नारकादिस्तु विचित्रसमयस्थितिकत्वात्कदाचिच्चतुरग्रः कदाचिदन्यत्रितयवर्तीति / / 23 // जीवाण मित्यादि, // 1457 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy