________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ / / 1290 // तत्प्रायोग्यपुद्गलग्रहणतः // 1 // ठिई जहा पन्नवणाए त्ति तत्र त्रीन्द्रियाणामुत्कृष्टकोनपञ्चाशद्रात्रिंदिवानि चतुरिन्द्रियाणां तु षण्मासाः, जघन्या तूभयेषामप्यन्तर्मुहूर्तम्, चत्तारि नाण त्ति पञ्चेन्द्रियाणां चत्वारि मत्यादिज्ञानानि भवन्ति केवलं त्वनिन्द्रियाणामेवेति // 4 // अत्थेगइयाणं ति सज्ञिनामित्यर्थः // 5 // अत्थेगइया पाणाइवाए उवक्खाइजंति त्ति असंयताः, अत्थेगइया नो पाणाइवाए उवक्खाइजंति त्ति संयताः जेसिपि णं जीवाण मित्यादि येषामपि जीवानां सम्बन्धिनाऽतिपातादिना ते पञ्चेन्द्रिया जीवा एवमाख्यायन्ते यथा प्राणातिपातादिमन्त एत इति तेषामपि जीवानामस्त्ययमों यदुतैकेषां सज्ञिनामित्यर्थः विज्ञातं प्रतीतं नानात्वं भेदो यदुतैते वयं वध्यादय एते तु वधकादय इति, अस्त्येकेषामसज्ञिनामित्यर्थः नो विज्ञातं नानात्वमुक्तरूपमिति / / 7 / / / 662 // विंशतितमशते प्रथमः / / 20-1 // 20 शतके उद्देशकः१ सूत्रम् 662 द्वीन्द्रियादीनां शरीरबन्धादि उद्देशकः 2 सूत्रम् 663 आकाशादिः ॥विंशतितमशतके द्वितीयोद्देशकः॥ प्रथमोद्देशके द्वीन्द्रियादयः प्ररूपितास्ते चाकाशाद्याधारा भवन्त्यतो द्वितीय आकाशादि प्ररूप्यत इत्येवंसम्बद्धस्यास्येदमादिसूत्रं १कइविहे णं भंते! आगासे प०?, गोयमा! दुविहे आगासे प०, तं० लोयागासे य अलोयगासे य, 2 लोयागासेणं भंते! किं जीवा जीवदेसा?, एवं जहा बितियसए अत्थिउद्देसे तह चेव इहविभाणियव्वं, नवरं अभिलावो जाव धम्मत्थिकाए णं भंते! केमहालए प०?, गोयमा! लोए लोयमेत्ते लोयप्पमाणे लोयफुडे लोयं चेव ओगाहित्ताणं चिट्ठति, एवं जाव पोग्गलत्थिकाए। 3 अहेलोएणं भंते! धम्मत्थिकायस्स केवतियं ओगाढे?, गोयमा! सातिरेगं अद्धं ओगाढे, एवं एएणं अभिलावेणंजहा बितियसए जावईसिपब्भारा // 1290 //