SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1291 // 20 शतके उद्देशकः 2 सूत्रम् 663 आकाशादिः सूत्रम् 664 धर्मास्तिकायाद्यभिवचनानि णंभंते! पुढवी लोयागासस्स किं संखेजइभाग० ओगाढा? पुच्छा, गोयमा! नो संखेज्जइभागं ओगाढा, असंखेज्जइभागं ओगाढा, नो संखेने भागे ओगाढा, नो असंखेजे भागे, नो सव्वलोयं ओगाढा सेसंतं चेव ॥सूत्रम् 663 // कतिविहे इत्यादि, नवरं अभिलावो त्ति अयमर्थः- द्वितीयशतस्यास्तिकायोद्देशकस्तावदिह निर्विशेषोऽध्येयो यावत् धम्मत्थिकाएणं भंते! इत्यादिरालापकसूत्रंच नवरं-केवलं लोयंचेव फुसित्ताणं चिट्ठई'त्ति एतस्य स्थाने लोयं चेव ओगाहित्ताणं चिट्ठई त्ययमभिलापो दृश्य इति // 2 // // 663 // अथानन्तरोक्तानां धर्मास्तिकायादीनामेकार्थिकान्याह ४धम्मत्थिकायस्सणंभंते! केवइया अभिवयणा पन्नत्ता?, गोयमा! अणेगा अभिवयणा पन्नत्ता, तंजहा-धम्मेइ वा धम्मत्थिकायेति वा पाणाइवायवेरमणाइवामुसावायवेरमणेति एवं जाव परिग्गहवेरमणेति वा कोहविवेगेति वाजाव मिच्छादसणसल्लविवेगेति वा ईरियासमितीति वा भासासमिए एसणासमिए आयाणभंडमत्तनिक्खेवण० उच्चारपासवणखेलजल्लसिंघाणपारिट्ठावणियासमितीति वा मणुगुत्तीति वा वइगुत्तीति वा कायगुत्तीति वा जे यावन्ने तहप्पगारा सव्वे ते धम्मत्थिकायस्स अभिवयणा, 5 अधम्मत्थिकायस्सणं भंते! के० अभि० प०?, गोयमा! अणेगा अभि० प०, तं० अधम्मेति वा अधम्मत्थिकाएति वा पाणाइवाएति वाजाव मिच्छादसणसल्लेति वा ईरियाअस्समितीति वा जाव उच्चारपासवणजावपारिट्ठावणियाअस्समितीति वा मणअगुत्तीति वा वइअगुत्तीति वा कायअगुत्तीति वाजे यावन्ने तहप्पगारा सव्वे ते अधम्मत्थिकायस्स अभिवयणा, ६आगासत्थिकायस्सणं पुच्छा, गोयमा! अणेगा अभिवयणा प० तं० आगासेति वा आगासत्थिकायेति वा गगणेति वा नभेति वा समेति वा विसमेति वाखहेति वा विहेति वा वीयीति वा विवरेति वा अंबरेति वा अंबरसेत्ति वा छिड्डेत्ति वा झुसिरेति वा मग्गेति वा विमुहेति वा अद्देति वा वियद्देति वा आधारेति वा भायणेति वा अंतरिक्खेति वा सामेति वा उवासंतरेइ वा फलिहेड़ि वा अगमिइ वा अणंतेति वा जे यावन्ने तहप्पगारा // 1291 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy