________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1292 // 20 शतके उद्देशक:२ सूत्रम् 664 धर्मास्तिकायाद्यभिवचनानि सव्वे ते आगासत्थिकायस्स अभिवयणा / 7 जीवत्थिकायस्स णं भंते! के० अभि०प०?, गोयमा! अणेगा अभिवयणा पं० तं० जीवेति वा जीवत्थिकायेति वा भूएति वा सत्तेति वा विन्नूतिवाचेयाति वाजेयाति वा आयाति वारंगणाति वा हिंडुएति वा पोग्गलेति वामाणवेति वा कत्ताति वा विकत्ताति वा जएति वा जंतुति वा जोणिति वा सयंभूति वा ससरीरीति वा नायएति वा अंतरप्पाति वा जे यावन्ने तहप्पगारा सव्वे ते जाव अभिवयणा। 8 पोग्गलत्थिकायस्स णं भंते! पुच्छा, गोयमा! अणेगा अभिवयणा प० तं० पोग्गलेति वा पोग्गलत्थिकायेति वा परमाणुपोग्गलेति वा दुपएसिएति वा तिपएसिएति वा जाव असंखेजपएसिएति वा अणंतपएसिएति वाजे याव० सव्वे ते पोग्गलत्थिकायस्स अभिवयणा / सेवं भंते ! रत्ति // सूत्रम् 664 // 20-2 // अभिवयणे ति 'अभी' त्यभिधायकानि वचनानि शब्दा अभिवचनानि पर्यायशब्दा इत्यर्थः, धम्मेइ व त्ति जीवपुद्गलानां गतिपर्याये धारणाद्धर्मः इतिः उपप्रदर्शने वा विकल्पे धम्मत्थिकाए वत्ति धर्मश्चासावस्तिकायश्च प्रदेशराशिरिति धर्मास्तिकायः, पाणाइवायवेरमणेइ वेत्यादि, इह धर्मश्चारित्रलक्षणःसच प्राणातिपातविरमणादिरूपः, ततश्च धर्मशब्दसाधादस्तिकायरूपस्यापि धर्मस्य प्राणातिपातविरमणादयः पर्यायतया प्रवर्त्तन्त इति, जे यावन्ने त्यादि, ये चान्येऽपि तथाप्रकाराश्चारित्रधर्माभिधायकाः सामान्यतो विशेषतो वा शब्दास्ते सर्वेऽपि धर्मास्तिकायस्याभिवचनानीति // 4 // अधम्मे त्ति धर्मः उक्तलक्षणस्तद्विपरीतस्त्वधर्म:- जीवपुद्गलानां स्थित्युपष्टम्भकारी,शेषं प्रागिव ॥५॥आगासे त्ति आ-मर्यादयाऽभिविधिना वा सर्वेऽर्थाः काशन्ते-स्वं स्वभावं लभन्ते यत्र तदाकाशम्, गगणे त्ति अतिशयगमनविषयत्वाद्गगनं निरुक्तिवशात्, नभेत्तिन भाति दीप्यत इति नभः, समे त्ति निम्नोन्नतत्वाभावात्समं विसमे ति दुर्गमत्वाद्विषमं खहे त्ति खनने भुवो हाने च- त्यागे यद्भवति तत् खहमिति निरुक्तिवशात्, विहे त्ति विशेषेण हीयते त्यज्यते तदिति विहायः अथवा विधीयते क्रियते