SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ भाग-३ श्रीभगवत्यङ्ग कार्यजातमस्मिन्निति विहम्, वीइ त्ति वेचनात् विविक्तस्वभावत्वाद्वीचिः, विवरे त्ति विगतवरणतया विवरम् अंबरे त्ति अम्बेव 20 शतके श्रीअभय मातेव जननसाधादम्बा- जलं तस्य राणाद्- दानान्निरुक्तितोऽम्बरम्, अंबरसे त्ति अम्बा पूर्वोक्तयुक्त्या जलं तद्रूपो रसो उद्देशकः२ वृत्तियुतम् सूत्रम् 664 यस्मात्तन्निरुक्तितोऽम्बरसम्, छिड्डे त्ति छिदः छेदनस्यास्तित्वाच्छिद्रम्, झुसिरे त्ति झुषेः शोषस्य दानाच्छुषिरम्, मग्गे त्ति धर्मास्तिका॥१२९३॥ पथिरूपत्वान्मार्गः, विमुहे त्ति मुखस्य- आदेरभावाद्विमुखम्, अद्दे त्ति अर्धते गम्यतेऽट्यते वाऽतिक्रम्यतेऽनेनेत्यईः अट्टोवा याद्यभिव चनानि वियद्दे त्ति स एव विशिष्टो व्यर्दो व्यहोवा, आधारे त्ति आधारणादाधारः वोमे त्ति विशेषेणावनाव्योम, भायणे त्ति भाजनाद्, विश्वस्याश्रयणाद्भाजनम्, अंतलिक्खे त्ति अन्तः मध्ये, ईक्षा दर्शनं यस्य तदन्तरीक्षम्, सामे त्ति श्यामवर्णत्वाच्छ्यामम्, ओवासंतरे त्ति अवकाशरूपमन्तरं न विशेषादिरूपमित्यवकाशान्तरम्, अगमे त्ति गमनक्रियारहितत्वेनागमं फलिहि त्ति स्फटिकमिवाच्छत्वात् स्फटिकम्, अणंते ति अन्तवर्जितत्वात् // 6 // चेय त्ति चेता पुद्गलानां चयकारी चेतयिता वा जेय त्ति जेता कर्मरिपूणाम्, आय त्ति आत्मा नानागतिसततगामित्वात् रंगणे त्ति रङ्गणं रागस्तद्योगाद्रङ्गणः हिंड्डए त्ति हिण्डुकत्वेन हिण्डुकः, पोग्गले त्ति पूरणाद्गलनाच्च शरीरादीनां पुद्गलः, माणव त्ति मा निषेधे, नवः प्रत्यग्रो मानव अनादित्वात्पुराण इत्यर्थः - कत्त ति कर्ताकारकः कर्मणां विगत्त त्ति विविधतया कर्ता विकर्ता विकर्त्तयिता वा छेदकः कर्मणामेव जए त्ति अतिशयगमनाजगत् जंतु त्ति जननाजन्तुः जोणि त्ति योनिरन्येषामुत्पादकत्वात् सयंभु त्ति स्वयंभवनात्स्वयम्भूः ससरीरि त्ति। सह शरीरेणेति सशरीरी नायए त्ति नायकः, कर्मणां नेता अंतरप्प त्ति अन्तः- मध्यरूप आत्मा न शरीररूप इत्यन्तरात्मेति // // 8 // 1293 // 7 // // 664 // विंशतितमशते द्वितीय उद्देशकः समाप्त इति // 20-2 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy