SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1294 // 20 शतके उद्देशकः३ सूत्रम् 665 प्राणातिपातादीनामात्मपरिणामता सूत्रम् 666 गर्भव्युत्क्रान्ति समये शरीराणि ॥विंशतितमशतके तृतीयोद्देशकः॥ द्वितीयोद्देशके प्राणातिपातादिका अधर्मास्तिकायस्य पर्यायत्वेनोक्ताः, तृतीये तु तेऽन्ये चात्मनोऽनन्यत्वेनोच्यन्त इत्येवंसम्बद्धस्यास्येदमादिसूत्रं १अह भंते! पाणाइवा० मुसावा. जाव मिच्छादं० पाणातिवायवेरमणे जाव मिच्छादसणसल्लविवेगे उप्पत्तिया जावपारिणामिया उग्गहे जावधारणा उट्ठाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे नेरइयत्ते असरुकुमारत्तेजाव वेमाणियत्ते नाणावरणिज्जेजाव अंतराइए कण्हलेस्सा जाव सुक्कलेस्सा सम्मदिट्ठी 3 चक्खुदंसणे 4 आभिणिबोहियणाणे जाव विभंगनाणे आहारसन्ना 4 ओरालियसरीरे 5 मणजोगे ३सागारोवओगे अणागारोवओगेजे यावन्ने त० सव्वे ते णण्णत्थ आयाए परिणमंति?, हंता गोयमा! पाणाइवाए जाव सव्वे ते णण्णत्थ आयाए परिणमंति॥सूत्रम् 665 // अहेत्यादि,णणत्थ आयाए परिणमंतित्तिनान्यत्रात्मनः परिणमन्ति आत्मानं वर्जयित्वा नान्यत्रैते वर्तन्ते, आत्मपर्यायत्वादेषाम्, पर्यायाणां च पर्यायिणा सह कथञ्चिदेकत्वादात्मरूपाः सर्व एवैते नात्मनो भिन्नत्वेन परिणमन्तीति भावः॥१॥॥६६५॥ अनन्तरं प्राणातिपातादयो जीवधर्माश्चिन्तिताः, अथ कथञ्चित्तद्धा एव वर्णादयश्चिन्त्यन्ते 2 जीवेणं भंते! गन्भं वक्कममाणे कतिवन्नं एवं जहा बारसमसए पंचमुद्देसे जाव कम्मओ णं जए णो अकम्मओ विभत्तिभावं परिणमति / सेवं भंते! रत्ति जाव विहरति॥सूत्रम् 666 / 20-3 // जीवेण मित्यादि, जीवो हि गर्भ उत्पद्यमानस्तैजसकार्मणशरीरसहित औदारिकशरीरग्रहणं करोति, शरीराणि च वर्णादियुक्तानि तदव्यतिरिक्तश्च कथञ्चिजीवोऽत उच्यते कतिवन्न मित्यादि, एवं जहे त्यादिना चेदं सूचितं 'कतिरसं कतिफासं // 1294 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy