SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1289 // 20 शतके उद्देशकः१ सूत्रम् 662 द्वीन्द्रियादीनां शरीरबन्धादि एवं सन्नाति वा जाव वतीति वा अम्हेणं आहारमाहारेमो आहारेंति पुण ते, 6 तेसिणंभंते! जीवाणं एवं सन्नाति वा जाव वतीति वा अम्हे णं इ० सद्दे इ० रूवे इ० गंधे इ० रसे इ० फासे पडिसंवेदेमो?,गोयमा! अत्थेगतियाणं एवं सन्नाति वा जाव वयीति वा अम्हेणं इट्ठाणिढे सद्दे जाव इट्ठाणिढे फासे पडिसंवेदेमो अत्थे० नो एवं सन्नाइ वा जाववयीइ वा अम्हे णं इट्ठाणिढे सद्दे जाव इट्ठाणिढे फासे पडिसंवे० पडिसंवेदेति पुणते, 7 तेणं भंते! जीवा किं पाणाइवाए उवक्खाविखंति०?,गोयमा! अत्थे० पाणा०वि उवक्खाइजंति जाव मिच्छादसणसल्लेवि उवक्खा० अत्थे नो पाणाइवाए उवक्खा० नो मुसा जाव नो मिच्छादसणसल्ले उवक्खा०, जेसिंपिणं जीवाणं तेजीवा एवमाहिलंति तेसिंपिणं जीवाणं अत्थेगतियाणं विन्नाए नाणत्ते अत्थे० नो विण्णाए नोनाणत्ते, उववाओसव्वओ जाव सव्वट्ठसिद्धाओ ठिती ज० अंतो०, उ० तेत्तीसं सागरोवमाइं छस्समुग्धाया केवलिवज्जा, उव्वट्टणा सव्वत्थ गच्छंति जाव सव्वट्ठसिद्धति, सेसंजहा बेंदियाणं / 8 एएसिणं भंते! बेइंदियाणं पंचिदियाणं कयरे 2 जाव विसेसाहिया वा?, गोयमा! सव्वत्थोवा पंचिंदिया चउरिंदिया विसे० तेइंदिया विसे० बेइंदिया विसे० / सेवं भंते! 2 जाव विहरति / / सूत्रम् 662 / 20-1 // तत्र बेइंदिय त्ति द्वीन्द्रियादिवक्तव्यताप्रतिबद्धः प्रथमोद्देशको द्वीन्द्रियोद्देशक एवोच्यत इत्येवमन्यत्रापि, आगासे त्ति आकाशाद्यर्थो द्वितीयः, पाणवहे त्ति प्राणातिपाताद्यर्थपरस्तृतीयः, उवचए त्तिश्रोत्रेन्द्रियाद्युपचर्यार्थश्चतुर्थः, परमाणुवक्तव्यतार्थः / पञ्चमः, अंतर त्ति रत्नप्रभाशर्करप्रभाद्यन्तरालवक्तव्यतार्थः षष्ठः, बंधे त्ति जीवप्रयोगादिबन्धार्थः, सप्तमः, भूमी ति कर्माकर्मभूम्यादिप्रतिपादनार्थोऽष्टमः, चारण त्ति विद्याचारणाद्यर्थो नवमः, सोवक्कमा जीव त्ति सोपक्रमायुषो निरूपक्रमायुषश्च जीवा दशमे वाच्या इति, तत्र प्रथमोद्देशको व्याख्यायते, तस्य चेदमादिसूत्रं रायगिहे इत्यादि, सिय त्ति स्यात् कदाचिन्न सर्वदा एगयओ त्ति एकतः- एकीभूय संयुज्येत्यर्थः साहारणसरीरं बंधंति 'साधारणशरीरं' अनेकजीवसामान्यं बध्नन्ति प्रथमतया // 1289 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy