________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1288 // २०शतके उद्देशकः१ सूत्रम् 662 द्वीन्द्रियादीनां शरीरबन्धादि ॥अथ विंशतितमंशतकम् // ॥विंशतितमशतके प्रथमोद्देशकः॥ व्याख्यातमेकोनविंशतितमं शतम्, अथावसरायातं विंशतितममारभ्यते,तस्यचादावेवोद्देशकसङ्गहणीं 'बेइंदिये' त्यादिगाथामाह बेइंदिय १मागासे 2 पाणवहे 3 उवचए 4 य परमाणू 5 / अंतर ६बंधे७ भूमी 8 चारण 9 सोवक्कमा 10 जीवा॥१॥ 1 रायगिहे जाव एवं वयासी-सिय भंते! जाव चत्तारि पंच बेंदिया एगयओ साहारणसरीरं बंधंति 2 तओ पच्छा आहारेंति वा परिणामेंति वा सरीरं वा बंधंति?, णो तिणढे समढे, बेंदिया णं पत्तेयाहारा पत्तेयपरिणामा पत्तेयसरीरं बंधंति प०२ तओ पच्छा आ० वा परि० वा सरीरंवा बंधंति, 2 तेसिणं भंते! जीवाणं कति लेस्साओप०?, गोयमा! तओलेस्सा पं० 20 कण्हलेस्सा नीललेस्सा काउलेस्सा, एवं जहा एगूणवीसतिमेसए तेऊकाइयाणंजाव उव्वटुंति, नवरं सम्मदिट्ठीवि मिच्छादिट्ठीविनोसम्मामिच्छदिट्ठीवि, दोनाणा दो अन्नाणा नियम, नो मणजोगी वयजोगीवि कायजोगीवि, आहारो नियम छद्दिसिं, 3 तेसिणं भंते! जीवाणं एवं सन्नाति वा पन्नाति वा मणेति वा वइति वा अम्हे णं इट्ठाणिढे रसे इट्ठाणिट्टे फासे पडिसंवेदेमो?, णो तिणटेसमटे, पडिसंवेदेति पुण ते, ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बारस संवच्छराई, सेसंतं चेव, एवं तेइंदियावि, एवं चउरिंदियावि, नाणत्तं इंदिएसु ठितीए य सेसंतं चेव ठिती जहा पन्नवणाए। 4 सिय भंते! जाव चत्तारि पंच पंचिंदिया एगयओ साहारणं एवं जहा बेंदियाणं नवरं छल्लेसाओ दिट्ठी तिविहावि चत्तारि नाणा तिन्नि अन्नाणा भयणाए तिविहो जोगो, 5 तेसिणं भंते! जीवाणं एवं सन्नाति वा पन्नाति वा जाव वतीति वा अम्हे णं आहारमाहारेमो?, गोयमा! अत्थेगइयाणं एवं सन्नाइ वा पन्नाइ वा मणोइ वा वतीति वा अम्हेणं आहारमाहारेमो अत्थे० नो // 1288 //