________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1532 // 25 शतके उद्देशकः 7 सूत्रम् 800-801 सामाचार्य: प्रायश्चित्तानि सूत्रम् 802 तपोभेदा: प्रायश्चित्तिनः प्रायश्चित्तस्य खण्डशः करणेन निर्वाहकः अवायदंसि त्ति आलोचनाया अदाने पारलौकिकापाय-दर्शनशील इति // 10 // // 799 // अनन्तरमालोचनाचार्य उक्तः, सच सामाचार्याः प्रवर्तको भवतीति तांप्रदर्शयन्नाह 101 दसविहा सामायारी पं० 0 इच्छा 1 मिच्छा 2 तहक्कारे 3, आवस्सिया य४ निसीहिया 5 / आपुच्छणा य ६पडिपुच्छा 7, छंदणा य 8 निमंतणा ९॥१॥उवसंपया 10 य काले सामायारी भवे दसहा / / सूत्रम् 800 // 102 दसविहे पायच्छित्ते पं० तं० आलोयणारिहे पडिक्कमणारिहे तदुभयारिहे विवेगारिहे विउसग्गारिहे तवारिहे छेदारिहे मूलारिहे अणवट्ठप्पारिहे पारंचियारिहे। सूत्रम् 801 // दसविहा सामायारी त्यादि, प्रतीता चेयम्, नवरमापृच्छा-कार्ये प्रश्न इति, प्रतिपृच्छा तु पूर्वनिषिद्धे कार्य एव, तथा छन्दनापूर्वगृहीतेन भक्तादिना निमन्त्रणा त्वगृहीतेन, उपसम्पच्च- ज्ञानादिनिमित्तमाचार्यान्तराश्रयणमिति // 800 / अथ सामाचारीविशेषत्वात्प्रायश्चित्तस्य तदभिधातुमाह दसविहे त्यादि, इह प्रायश्चित्तशब्दोऽपराधे तच्छुद्धौ च दृश्यते तदिहापराधे दृश्यः, तत्र आलोयणारिहे त्ति आलोचना- निवेदना तल्लक्षणां शुद्धिं यदर्हत्यतिचारजातं तदालोचनाम्, एवमन्यान्यपि, केवलं प्रतिक्रमणं-मिथ्यादुष्कृतं तदुभयं आलोचनामिथ्यादुष्कृते, विवेकोऽशुद्धभक्तादित्यागः, व्युत्सर्गःकायोत्सर्ग: तपो-निर्विकृतिकादि, छेदः-प्रव्रज्यापर्यायह्रस्वीकरणंमूलं-महाव्रतारोपणं अनवस्थाप्यं-कृततपसोव्रतारोपणं पाराञ्चिकं- लिङ्गादिभेदमिति // 801 // प्रायश्चित्तं च तप उक्तम्, अथ तप एव भेदत आह 103 दुविहे तवे पन्नत्ते, तंजहा- बाहिरिएय अन्भिंतरए य, 104 से किंतंबाहिरए तवे?, बाहिरए तवे छव्विहे प०, तं० अणसण ऊणोयरिया भिक्खायरिया य रसपरिच्चाओ। कायकिलेसोपडिसंलीणया बज्झो (तवो होइ)॥१॥१०५ से किं तं अणसणे?, अ० // 1532 //