SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1354 // 24 शतके उद्देशकः१ सूत्रम् 695 शकरप्रभा दिषूत्पादः खीलियासं०, पंकप्पभाए चउव्विहसं०, धूमप्पभाए तिविहसं०, तमाए दुविहसं०, तं० वयरोसभनारायसं० य 1 उसभनारायसं०२, सेसं तं चेव॥ 76 प०सं०वासाउयजाव तिजोणिए णं भंते! जे भविए अहेसत्तमाए पुढवीए नेरइएसु उववजित्तए से णं भंते! केवतिकालट्ठितीएसु उववजेजा?, गोयमा! ज० बावीसंसागरोवमट्टितीएसु, उ० तेत्तीसंसागरोवमट्ठि० उव०,७७ ते णं भंते! जीवा एवं जहेव रयणप्पभाए णव गमका लद्धीवि सच्चेव णवरं वयरोसभणारायसं० इत्थिवेयगा न उव० सेसं तं चेव जाव अणुबंधोत्ति, संवेहो भवादेसेणं ज० तिन्नि भवग्गहणाई, उ० सत्त भवग्ग० कालादेसेणं ज० बावीसं सागरोवमाइंदोहिं अंतोमुहुत्तेहिं अब्भ०, उ० छावहिँसागरोवमाइंचउहि पुव्वकोडीहिं अन्भ० एवतियंजाव करेजा 1,78 सोचेव जहन्नकालट्ठितीएसु उववन्नो सच्चेववत्तव्वया जाव भवादेसोत्ति, काला० ज० कालादेसोवि तहेव जाव चउहिं पुव्वकोडीहिं अब्भ० ए० जाव क०२,७९ सो चेव उक्कोसकालद्वितीएसु उवव० सच्चेव लद्धी जाव अणुबंधोत्ति, भवादेसेणं ज० तिन्नि भवग्गहणाई, उ० पंच भवग्ग०, कालादे० ज० तेत्तीसं सागरोवमाई दोहिं अंतोमुहुत्तेहिं अब्भ०, उ० छावठिं सागरोवमाइं तिहिं पुव्वकोडीहिं अन्भ० एवतियं०, 80 सो चेव अप्पणा जहन्नकालट्ठितीओ जाओ सच्चेव रयणप्पभपुढविजहन्नकालद्वितीयवत्तव्वया भा० जाव भवादेसोत्ति नवरं पढमसंघयणं णो इत्थिवेयगा, भवादेसेणं ज० तिन्नि भवग्गहणाई, उ० सत्त भवग्ग०, काला० ज० बावीसं सागरोवमाइंदोहिं अंतोमुहुत्तेहिं अब्भ०, उ० छावर्व्हिसागरोवमाइंचउहिं अंतोमुहुत्तेहिं अब्भ० ए० जाव क०४।८१सोचेव जहन्नकालट्ठितीएसु उववन्नो एवं सोचेवचउत्थो गमओ निरवसेसोभा० जाव कालादेसोत्ति 5 / 82 सोचेव उक्कोसकालट्ठितीएसु उववन्नो सच्चेव लद्धी जाव अणुबंधोत्ति भवादेसेणं ज० तिन्नि भवग्गहणाई, उ० पंच भवग्गहणाई, काला० ज० तेत्तीसंसागरोवमाइंदोहिं अंतोमुहुत्तेहिं अब्भ०, उ० छावटुिं सागरोवमाई तिहिं अंतोमुहुत्तेहिं अब्भ० ए० कालं जाव क०६।८३ सो चेव अप्पणा उक्कोसकालट्ठितीओज० बावीससागरोवमट्ठिइएसु, उ० 8 // 1354 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy