SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1353 // सूत्रम् 694 सूत्रम् 695 शकरप्रभा अवसेसो चेव गमओत्ति अनेनैवैतदर्थस्य गतत्वादिति, सोचेव जघन्नकाले त्यादिस्तु सज्ञिविषये पञ्चमोगमः५, इह च सोचेव 24 शतके त्ति स एव सञ्जीजघन्यस्थितिकः, सो चेव उक्कोसे त्यादिस्तु षष्ठः 6, उक्कोसकाले त्यादिस्तु सप्तमः 7, तत्र च एएसिं चेव उद्देशकः१ पढमगमो त्ति एतेषामेव सजिनांप्रथमगमो यत्रौधिक औषिकेषूत्पादितः, नवर मित्यादि तत्र जघन्याऽप्यन्तर्मुहूर्तरूपा सजिनः सजयुत्पादः स्थितिरुक्ता सेह न वाच्येत्यर्थः, एवमनुबन्धोऽपि तद्रूपत्वात्तस्येति, सो चेवे त्यादिरष्टमः 8, इह च सो चेव त्ति स एवोत्कृष्टस्थितिकः सज्ञी 8, उक्कोसे त्यादिर्नवमः 9, उक्खेवनिक्खेवओ इत्यादि , तत्रोत्क्षेपः (ग्रन्थाग्रं 16000) प्रस्तावना स चल दिषूत्पादः प्रतिगममौचित्येन स्वयमेव वाच्यः, निक्षेपस्तु निगमनं सोऽप्येवमेवेति ॥६५-७३।।।।६९४॥पर्याप्तकसङ्गयातवर्षायुष्कसज्ञिपञ्चेन्द्रियतिर्यग्योनिकमाश्रित्य रत्नप्रभावक्तव्यतोक्ता,अथ तमेवाश्रित्य शर्कराप्रभावक्तव्यतोच्यते, तत्रौधिक औषिकेषु तावदुच्यते 74 पजत्तसंखेजवासाउयसन्निपंचिंदियतिरिक्खजो० भंते! जे भविए सक्करप्पभाए पुढवीए णेरइएसु उववजित्तए से णं भंते! केवइकालट्ठितीएसु उवव०?, गोयमा! ज० सागरोवमट्टितीएसु, उ० तिसागरोवमट्ठिउववजेजा, 75 ते णं भंते! जीवा एगसमएणं एवं जहेव रयणप्पभाए उववजंतगमगस्स लद्धी सच्चेव निरवसेसा भा० जाव भवादेसोत्ति, कालादेसेणंज० सागरोवमं अंतोमुहत्तं अब्भ०, उ० बारससागरोवमाइंचउहिं पुव्वकोडीहिं अब्भ० एवतियं जाव करेजा 1, एवं रयणप्पभपुढविगमसरिसाणववि गमगा भाणियव्वा नवरं सव्वगमएसुवि नेरइयद्वितीसंवेहेसु सागरोवमा भा० एवं जाव छट्ठीपुढवित्ति, णवरं ने ठिई जा जत्थ पुढवीए // 1353 // जहन्नुक्कोसिया सा तेणंचेव कमेण चउगुणा कायव्वा, वालुयप्पभाए पुढवीए अट्ठावीसंसागरोवमाइंचउगुणिया भवंति, पंकप्प० चत्तालीसं, धूमप्पभाए अट्ठसटिं, तमाए अट्ठासीई, संघयणाई वालुप्पभाए पंचविहसंघयणी तं० वयरोसहनारायसंघयणी जाव
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy