SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1355 // 24 शतके उद्देशकः१ सूत्रम् 695 शकरप्रभादिषूत्पादः तेत्तीससागरोवमट्ठि० उव०८४ ते णं भंते! अवसेसा सच्चेव सत्तमपुढविपढमगमवत्तव्वया भाणियव्वा जावभवादेसोत्ति नवरं ठिती अणुबंधो यज० पुव्वकोडी, उ.विपु० सेसंतं चेव कालादेसेणंज० बावीसं सागरोवमाइंदोहिं पुव्वकोडीहिं अब्भ०, उ० छावहिँ सागरोवमाई चउहिं पुव्वकोडीहिं अन्भ० ए०जाव क०७।८५ सो चेव जहन्नकालट्ठितीएसु उववन्नो सच्चेव लद्धी संवेहोवि तहेव सत्तमगमगसरिसो८।८६ सोचेव उक्कोसकालट्ठितीएसुउववन्नोएसचेव लद्धीजाव अणुबंधोत्ति, भवादेसेणंज तिन्नि भवग्गहणाई, उ० पंच भवग्ग० काला० ज० तेत्तीससागरोवमाइंदोहिं पुव्वकोडीहिं अब्भ०, उ० छावहिँ सागरोवमाइं तिहिं पुव्वकोडीहिं अब्भ० एवतियं कालं सेवेजा जाव करेजा // सूत्रम् 695 // पज्जत्ते त्यादि, लद्धी सच्चेव निरवसेसा भाणियव्वा परिमाणसंहननादीनां प्राप्तियैव रत्नप्रभायामुत्पित्सोरुक्ता सैव निरवशेषा शर्कराप्रभायामपि भणितव्येति, सागरोवमं अंतोमुहुत्तमब्भहियं ति द्वितीयायां जघन्या स्थितिः सागरोपममन्तर्मुहूर्त च सज्ञिभवसत्कमिति, उक्कोसेणं बारसे त्यादि द्वितीयायामुत्कृष्टतः सागरोपमत्रयं स्थितिस्तस्याश्चतुर्गुणत्वे द्वादश, एवं पूर्वकोटयोऽपि चतुर्ष सञ्जितिर्यग्भवेषु चतन एवेति / / 75 / / नेरइयठिइसंवेहेसु सागरोवमा भाणियव्व त्ति रत्नप्रभायामायुद्वरि / संवेधद्वारे च दशवर्षसहस्राणि सागरोपमंचोक्तं द्वितीयादिषु पुनर्जघन्यत उत्कर्षतश्चसागरोपमाण्येव वाच्यानि, यतः सागरमेगं / १तिय 2 सत्त 3 दस 4 य सत्तरस 5 तह य बावीसा 6 / तेत्तीसा 7 जावठिई सत्तसुवि कमेण पुढवीसु॥१॥तथा- जा पढमाए जेट्ठा सा बीयाए कणिट्ठिया भणिया / तरतमजोगो एसो दसवाससहस्स रयणाए॥२॥इति रत्नप्रभागमतुल्या नवापिगमाः, कियडूरं यावत्? एकं सागरं त्रीणि सप्त दश च सप्तदश तथैव द्वाविंशतिः। त्रयस्त्रिंशत् सप्तस्वपि पृथ्वीसु क्रमेण यावस्थितिः॥१॥ या प्रथमायां ज्येष्ठा सा द्वितीयायां कनीयसी भणिता। एष तरतमयोगो रत्नायां दशवर्षसहस्राणि // 2 // // 1355 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy