________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1275 // 19 शतके उद्देशकः३ सूत्रम् 652 पृथ्व्यादिषु सूक्ष्मावगाहना जावतिया सरीरा से एगे सुहुमतेऊसरीरे, असंखेजाणं सुहुमतेऊकाइयसरीराणं जा० स० से एगे सुहुमे आऊसरीरे, असंखेज्जाणं सुहुमआउक्काइयसरीराणंजा० स० से एगे सुहुमे पुढविसरीरे, असंखेजाणं सहुमपुढविकाइयसरीराणंजा० स०से एगे बादरवाउसरीरे, असं० बादरवाउक्काइयाणं जा० सरी० से एगे बादरतेऊसरीरे, असंखेजाणं बादरतेउकाइयाणं जा० स० से एगे बादरआउसरीरे, असंखेज्जाणं बादरआउ० जावतिया सरीरा से एगे बादरपुढविसरीरे, एमहालएणं गोयमा! पुढविसरीरे पन्नत्ते / / सूत्रम् 652 // 'एयस्से'त्यादि, कयरे काए त्ति कतरो जीवनिकायः सव्वसुहुमे त्ति सर्वथा सूक्ष्मः सर्वसूक्ष्मः, अयं च चक्षुरग्राह्यतामात्रेण पदार्थान्तरमनपेक्ष्यापि स्याद्यथा सूक्ष्मो वायुः सूक्ष्मं मन इत्यत आह सव्वसुहुमतराए त्ति सर्वेषां मध्येऽतिशयेन सूक्ष्मतरः स एव सर्वसूक्ष्मतरक इति // 21 // सूक्ष्मविपरीतो बादर इति सूक्ष्मत्वनिरूपणानन्तरं पृथिव्यादीनामेव बादरत्वनिरूपणायाह एयस्स ण मित्यादि // 25 // पूर्वोक्तमेवार्थ प्रकारान्तरेणाह केमहालए ण मित्यादि, अणंताणं सुहुमवणस्सकाइयाणं जावइया सरीरा से एगे सुहुमवाउसरीरे त्ति, इह यावद्हणेनासङ्ख्यातानि शरीराणि ग्राह्याणि, अनन्तानामपि वनस्पतीनामेकाद्यसङ्खयेयान्तशरीरत्वाद् अनन्तानांच तच्छरीराणामभावात् प्राक्चसूक्ष्मवनस्पत्यवगाहनाऽपेक्षया सूक्ष्मवाय्यवगाहनाया असङ्ख्यातगुणत्वेनोक्तत्वा-8 दिति, असंखेजाण मित्यादि, सुहमवाउसरीराणं ति वायुरेव शरीरं येषांते, तथा सूक्ष्माश्च ते वायुशरीराश्चवायुकायिकाः सूक्ष्मवायु-3 शरीरास्तेषामसङ्खयेयानां सुहमवाउक्काइयाणं ति क्वचित्पाठः सच प्रतीत एव, जावइया सरीर त्ति यावन्ति शरीराणि प्रत्येकशरीरत्वात्तेषामसङ्खयेयान्येव से एगे सुहुमे तेउसरीरे त्ति तदेकं सूक्ष्मतेजःशरीरं तावच्छरीरप्रमाणमित्यर्थः // २९॥॥६५२॥प्रकारान्तरेण पृथिवीकायिकावगाहनाप्रमाणमाह // 1275 //