________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् 19 शतके उद्देशक:३ सूत्रम् 652 पृथ्व्यादिषु सूक्ष्मावगाहना भाग-३ // 1274 // भागस्येतरेतरापेक्षयाऽसङ्खयेयगुणत्वं न विरुध्यते, प्रत्येकशरीरवनस्पतीनांचोत्कृष्टाऽवगाहना योजनसहस्रं समधिकमवगन्तव्येति // 20 // // 651 // पृथिव्यादीनां येऽवगाहनाभेदास्तेषां स्तोकत्वाद्युक्तम्, अथ कायमाश्रित्य तेषामेवेतरेतरापेक्षया सूक्ष्मत्वनिरूपणायाह 21 एयस्सणं भंते! पुढविकाइयस्स आउक्काइयस्स तेऊ० वाऊ० वणस्सइकाइयस्स कयरे काये सव्वसुहुमे कयरे काए सव्वसुहुमतराए?, गोयमा! वणस्सइकाइए सव्वसुहुमे वणस्सइकाइए सव्वसुहुमतराए 1, 22 एयस्स णं भंते! पुढविकाइयस्स आउक्काइ तेऊ० वाउकाइयस्स कयरे काये सव्वसुहमे क० काये सव्वसुहमतराए?, गोयमा! वाउकाए सव्वसुहुमे वाउक्काये सव्वसुहुमतराए 2, 23 एयस्सणं भंते! पुढविकाइयस्स आउ० तेउकाइयस्स क० काये सव्वसु० क० काए सव्वसुहुमतराए?, गोयमा! तेउक्काए सव्वसुहुमे तेउक्काए सव्वसुहुमतराए 3, 24 एयस्सणं भंते! पुढविकाइयस्स आउ० क० काए सव्वसुहुमे क० काये सव्वसुहुमतराए?, गोयमा! आउक्काए सव्वसुहुमे आउक्काए सव्वसुहुमतराए 4 // 25 एयस्सणं भंते! पुढविकाइयस्स आउ० तेउ० वाउ० वणस्सइकाइयस्स क० काये सव्वबादरे क० काये सव्वबादरतराए?, गोयमा! वणस्सइकाये सव्वबादरे वणस्सइकाये सव्वबादरतराए 1, 26 एयस्स णं भंते! पुढविकाइयस्स आउ० तेउ० वाउक्काइयस्स क० काए सव्वबादरेक० काए सव्वबादरतराए?, गोयमा! पुढविकाए सव्वबादरे पुढविक्काए सव्वबादरतराए 2, 27 एयस्स णं भंते! आउक्काइयस्स तेऊ० वाउकाइयस्स क० काए सव्वबादरे क० काए सव्वबादरतराए?, गोयमा! आउक्काए सव्वबादरे आउल्काए सव्वबादरतराए 3, 28 एयस्सणं भंते! तेउकाइयस्स वाउक्काइयस्स क० काए सव्वबादरे क० काए सव्वबादरतराए?, गोयमा! तेउक्काए सव्वबादरे तेउक्काए सव्वबादरतराए 4 // 29 केमहालए णं भंते! पुढविसरीरे पन्नत्ते?, गोयमा! अणंताणंसुहमवणस्सइकाइयाणंजावइया सरीरासे एगेसुहुमवाउसरीरे, असंखेजाणंसुहुमवाउसरीराणं // 1274 //