SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् भाग-३ // 1273 // सूत्रम् 651 पृथ्व्याद्यवगहनाल्प बहत्वं असंखे० 6 बादरतेऊअपज्जत्तजह० ओगा० असंखे० 7 बादरआउअपज्जत्तजह० ओगा० असंखे० 8 बादरपुढवीकाइयअपज्जत्त 19 शतके जह० ओगा० असंखे० 9 पत्तेयसरीरबादरवणस्सइकाइयस्स बादरनिओयस्स एएसि णं पज्जत्तगाणं एएसिणं अपज्जत्तगाणं जह० उद्देशकः३ सूत्रम् 650 ओगा० दोण्हवि तुल्ला असंखे०१०-११ सुहुमनिगोयस्स पज्जत्तगस्स जह० ओगा० असं०१२ तस्सेव अपज्जत्तगस्स उक्कोसि० ओ० पृथ्व्यादिविसेसा 13 तस्स चेव अपज्जत्तगस्स उ० ओ० विसेसा०१४सुहुमवाउकाइयस्स पज्जत्तग० ज० ओ० असं०१५ तस्स चेव अपज्जत्तगस्स शरीरादि उक्कोसिया ओ० विसे०१६ तस्स चेव पज्जत्तगस्स उ० विसे०१७ एवं सुहुमतेउक्काइयस्सवि१८।१९। 20 एवं सहुमआउक्काइयस्सवि 21 // 22 // 23 एवं सुहुमपुढविकाइयस्स विसेसा 24 / 25 / 26 एवं बादरवाउकाइयस्स वि० 27 / 28 / 29 एवं बायरतेउकाइयस्स वि०३० / 31 / 32 एवं बादरआउकाइयस्स वि० 33 / 34 / 35 एवं बादरपुढविकाइयस्स वि०३६ / 37 / 38 सव्वेसिं तिविहेणं गमेणं भाणियव्वं, बादरनिगोयस्स पज्जत्तगस्स ज० ओ० असंखे० 39 तस्स चेव अपज्जत्तगस्स उ० ओ० विसे० 40 तस्स चेव पज्जत्तगस्स उ० ओ० विसे० 41 पत्तेयसरीरबादरवणस्सइकाइयस्स पज्जत्तगस्स ज० ओ० असं० 42 तस्स चेव अपजत्त० उ० ओ० असं० 43 तस्स चेव पन्ज० उ० ओ० असं०४४ // सूत्रम् 651 // एएसि ण मित्यादि, इह किल पृथिव्यप्तेजोवायुनिगोदाः प्रत्येकं सूक्ष्मबादरभेदा, एवमेते दशैकादशश्च प्रत्येकवनस्पतिः, एते च प्रत्येकं पर्याप्तकापर्याप्तकभेदाः 22 तेऽपि जघन्योत्कृष्टावगाहना इत्येवं चतुश्चत्वारिंशति जीवभेदेषु स्तोकादिपदन्यासेनावगाहना व्याख्येया, स्थापना चैवं- पृथिवीकायस्याधः सूक्ष्मबादरपदे तयोरधः प्रत्येकं पर्याप्तापर्याप्तपदे तेषामधः // 12 // प्रत्येकं जघन्योकृष्टावगाहनेति, एवमप्कायिकादयोऽपिस्थाप्याः, प्रत्येकवनस्पतेश्चाधः पर्याप्तापर्याप्तपदद्वयं तयोरधः प्रत्येक जघन्योत्कृष्टा चावगाहनेति, इह च पृथिव्यादीनामङ्गलासङ्खयेयभागमात्रावगाहनत्वेऽप्यसङ्खयेयभेदत्वादङ्गलासङ्खयेय
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy