________________ श्रीभगवत्यह श्रीअभय वृत्तियुतम् भाग-३ // 1597 // 34 शतके उद्देशकः 12 सूत्रम् 850 एकेन्द्रियविग्रहादि यसमयखेत्ते समोहणित्ता दोच्चाए पुढवीए पच्चच्छिमिल्ले चरिमंते पु०काइएसुचउविहेसु आउक्काइएसुचउव्विहेसुतेउकाइएसुदुविहेसु वाउकाइएसुचउव्विहेसुवणकाइएसुचउव्विहेसु उववजंति तेऽवि एवं चेव दुसमइएण वा तिसमइएण वा विग्ग० उववाएयव्वा, बायरतेउक्काइया अपज्जत्तगाय पञ्ज० य जाहे तेसुचेव उववनंति ताहे जहेव रयणप्पभाए तहेव एगसमइयदुसमइयतिसमइयविग्गहा भाणियव्वा सेसंजहेव रयणप्पभाए तहेव निरवसेसं, जहा सक्करप्पभाए वत्तव्वया भणिया एवं जाव अहे सत्तमाएवि भा०॥सूत्रम् 850 // कइविहे इत्यादि, इदं च लोकनाडी प्रस्तीर्य भावनीयम्, एगसमइएण व त्ति एकः समयो यत्रास्त्यसावेकसामयिकस्तेन विग्गहेणं ति विग्रहे- वक्रगतौ च तस्य सम्भवाद्गतिरेव विग्रहः, विशिष्टो वा ग्रहो विशिष्टस्थानप्राप्तिहेतुभूता गतिर्विग्रहः, तेन, // 2 // तत्र उज्जुआययाए ति यदा मरणस्थानापेक्षयोत्पत्तिस्थानं समश्रेण्यां भवति तदा ऋज्वायता श्रेणिर्भवति, तया च गच्छत एकसामयिकी गतिः स्यादित्यत उच्यते एगसमइएण मित्यादि, यदा पुनर्मरणस्थानादुत्पत्तिस्थानमेकप्रतरे विश्रेण्यां वर्त्तते तदैकतोवक्रा श्रेणिः स्यात् समयद्वयेन चोत्पत्तिस्थानप्राप्तिः स्यादित्यत उच्यते एगओवंकाए सेढीए उववज्जमाणे दुसमइएणं विगहेणं मित्यादि, यदा तु मरणस्थानादुत्पत्तिस्थानमधस्तन उपरितने वा प्रतरे विश्रेण्यां स्यात्तदा द्विवक्राश्रेणिः स्यात् समयत्रयेण चोत्पत्तिस्थानावाप्तिः स्यादित्यत उच्यते दुहओवंकाए इत्यादि॥३॥ एवं आउकाइएसुवि चत्तारि आलावगे त्येतस्य विवरणं सुहुमेही त्यादि॥४॥ बादरस्तेजस्कायिकसूत्रे रत्नप्रभाप्रक्रमेऽपि यदुक्तं जे भविए मणुस्सखेत्ते त्ति तद्बादरतेजसामन्यत्रोत्पादासम्भवादिति॥५॥वीससु ठाणेसु त्ति, पृथिव्यादयः पञ्च सूक्ष्मबादरभेदाद् द्विधेति दश, तेच प्रत्येकं पर्याप्तकापर्याप्तकभेदाद्विंशतिरिति // 6 // इह चैकैकस्मिन् जीवस्थाने विंशतिर्गमा भवन्ति, तदेवं पूर्वान्तगमानां चत्वारि शतानि, एवं // 1597 //