________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1455 // कृतयुग्मादिभिः प्ररूपयन्नाह धम्मत्थिकाए इत्यादि, असंखेज्जपएसोगाढे त्ति असङ्ख्यातेषु लोकाकाशप्रदेशेष्ववगाढोऽसौ / 25 शतके लोकाकाशप्रमाणत्वात्तस्येति, कडजुम्मपएसोगाढे तिलोकस्यावस्थितासङ्खयेयप्रदेशत्वेन कृतयुग्मप्रदेशता, लोकप्रमाणत्वेन उद्देशक:४ सूत्रम् 735 च धर्मास्तिकायस्यापि कृतयुग्मतैव, एवं सर्वास्तिकायानां लोकावगाहित्वात्तेषां नवरमाकाशास्तिकायस्यावस्थितानन्त- द्रव्यप्रदेशार्थ प्रदेशत्वादात्मावगाहित्वाच्च कृतयुग्मप्रदेशावगाढताऽद्धासमयस्य चावस्थितासङ्गयेयप्रदेशात्मकमनुष्यक्षेत्रावगाहित्वादिति तया कृतयुग्मादि // 11 - 12 / / अथावगाहप्रस्तावादिदमाह इमाण मित्यादि॥१३॥॥७३४॥ अथ कृतयुग्मादिभिरेव जीवादीनि षड्विंशतिपदान्येकत्वपृथक्त्वाभ्यां निरूपयन्नाह 14 जीवेणं भंते! दव्वट्ठयाए किं कडजुम्मे पुच्छा, गोयमा! नो कडजुम्मे नो तेयोगे नो दावरजुम्मे कलिओए, एवं नेरइएवि एवं जाव सिद्धे / 15 जीवाणं भंते! दव्वट्ठयाए किं कडजुम्मा? पुच्छा, गोयमा! ओघादेसेणं कडजुम्मा नोतेयोगा नो दावर, नो कलिओगा, विहाणादेसेणं नो कडजुम्मा नो तेयोगा नो दावरजुम्मा कलियोगा, 16 नेरइया णं भंते! दव्वट्ठयाए पुच्छा, गोयमा! ओघा० सिय कडजुम्मा जाव सिय कलियोगा, विहाणादेसेणंणो कडजुम्माणो तेयोगाणो दावरजुम्मा कलिओगा एवं जाव सिद्धा // 17 जीवे णं भंते! पएसट्ठयाए किं कड० पुच्छा, गोयमा! जीवपएसे पडुच्च कडजुम्मे नो तेयोगे नो दावर० नो कलियोगे, सरीरपएसे पडुच्च० सिय कडजुम्मे जाव सिय कलियोगे, एवं जाव वेमाणिए।१८ सिद्धेणं भंते! पएस० किं कडजुम्मे? पुच्छा,गोयमा! कडजुम्मे नो तेयोगे नो दावरजुम्मे नो कलिओए। 19 जीवाणं भंते! पएसट्ठयाए किं कडजुम्मे? पुच्छा, गोयमा! जीवपएसे पडुच्च ओघा०वि 3 // 1455 // विहाणा०वि कडजुम्मा नो तेयोगा नो दावर० नो कलिओगा, सरीरपएसे पडुच्च ओघा० सिय कडजुम्मा जाव सिय कलियोगा, विहाणा कडजुम्मावि जाव कलियोगावि, एवं ने वि, एवंजाव वेमा०। सिद्धाणंभंते! पुच्छा, गोयमा! ओघा०वि विहाणा०वि