SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग च तत्रानुत्पादादिति / पञ्चेन्द्रियतिरश्चः उक्कोसेणं तेत्तीसं सागरोवमाइं त्ति सप्तमपृथिवीनारकापेक्षयोक्तमिति // 5 // // 642 / / अष्टादशशते नवमः॥१८-९॥ श्रीअभय वृत्तियुतम् भाग-३ // 1260 // 18 शतके उद्देशकः 10 सूत्रम् 643-645 अस्यादिना वैक्रियस्याच्छेदः वायुपरमाण्वादेः स्पृष्टता पृथ्व्या अधो द्रव्याणि ॥अष्टादशशतके दशमोद्देशकः॥ नवमोद्देशकान्ते भव्यद्रव्यनारकादिवक्तव्यतोक्ता, अथ भव्यद्रव्याधिकाराद्भव्यद्रव्यदेवस्यानगारस्य वक्तव्यता दशमे उच्यत इत्येवंसम्बद्धस्यास्येदमादिसूत्रं १रायगिहे जाव एवं वयासी- अणगारेणं भंते! भावियप्पा असिधारं वा खुरधारं वा ओगाहेजा?, हंता उग्गाहेजा, से णं तत्थ छिज्जेज वा भिज्जेज वा?,णो तिणढेस० णोखलु तत्थ सत्थं कमइ, एवं जहा पंचमसये परमाणुपोग्गलवत्तव्वया जाव अणगारेणं भंते / भावियप्पा उदावत्तं वा जाव नो खलु तत्थ सत्थं कमइ॥ सूत्रम् 643 // रायगिहे इत्यादि, इह चानगारस्य क्षुरधारादिषु प्रवेशो वैक्रियलब्धिसामर्थ्यादवसेयः, एवं जहा पंचमसए इत्यादि, अनेन च यत्सूचितं तदिदं-'अणगारे णं भंते! भावियप्पा अगणिकायस्स मज्झमज्झेणं वीइवएज्जा?, हंता वीइवएज्जा, से णं तत्थ झियाएजा?, नो इणढे समढे, नो खलु तत्थ सत्थं कमईत्यादि॥१॥॥६४३॥ पूर्वमनगारस्यासिधारादिष्ववगाहनोक्ता, अथावगाहनामेव स्पर्शनालक्षणपर्यायान्तरेण परमाण्वादिष्वभिधातुमाह 2 परमाणुपोग्गले णं भंते! वाउवाएणं फुडे वाउयाए वा प०पोग्गलं फुडे?, गोयमा! प०पोग्गले वाउयाएणं फुडे नो वाउयाए प०पोग्गलेणं फुडे। 3 दुप्पएसिए णं भंते! खं० वाउयाएणं एवं चेव एवं जाव असंखेजपएसिए॥ 4 अणंतपएसिए णं भंते! खंधे 126 0 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy