SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1106 // १५शतके सूत्रम् 542 | गोशालकशते तिलस्तम्बाधिकारः गमिका भवतीति गृहीता, पवत्तिं व त्ति प्रवृत्तिं वार्ताम्, साडियाओ त्ति परिधानवस्त्राणि पाडियाओ त्ति उत्तरीयवस्त्राणि, क्वचित् 'भंडियाओ'त्ति दृश्यते तत्र भण्डिका रन्धनादिभाजनानि, माहणे आयामेति त्ति शाटिकादीनान् ब्राह्मणान् लम्भयति, शाटिकादीन् ब्राह्मणेभ्यो ददातीत्यर्थः, सउत्तरोढ ति सह, उत्तरौष्ठेन सोत्तरौष्ठं सश्मश्रुकं यथा भवतीत्येवं मुंडं ति मुण्डन कारयति नापितेन पणियभूमीए त्ति पणितभूमौ भाण्डविश्रामस्थाने प्रणीतभूमौ वा मनोज्ञभूमौ अभिसमन्नागए त्ति मिलितः एयमट्ठ पडिसुणेमित्ति अभ्युपगच्छामि यच्चैतस्यायोग्यस्याप्यभ्युपगमनं भगवतस्तदक्षीणरागतया परिचयेनेषत्स्नेहगर्भानुकम्पासद्भावात् छद्मस्थत याऽनागतदोषानवगमादवश्यंभावित्वाच्चैतस्यार्थस्येति भावनीयमिति / पणियभूमीए त्ति पणितभूमेरारभ्य प्रणीतभूमौ वा मनोज्ञभूमौ विहृतवानिति योगः, अणिच्चजागरियं ति अनित्यचिन्तां कुर्वनिति वाक्यशेषः // 4 // / // 541 // ५तएणं अहंगोयमा! अन्नया कदापि पढमसरदकालसमयंसि अप्पवुट्टिकायंसि गोसालेणं मंखलिपुत्तेणंसद्धिं सिद्धत्थगामाओ नगराओ कुम्मारगाम नगरं संपट्ठीए विहाराए, तस्स णं सिद्धत्थस्स गामस्स नगरस्स कुम्मारगामस्स नगरस्स य अंतरा एत्थणं महंएगे तिलथंभए पत्तिए पुप्फिए हरियगरेरिज्जमाणे सिरीए अतीव 2 उवसोभेमाणे 2 चिट्ठइ, तएणंगोसाले मंखलिपुत्ते तं तिलथंभगंपासइ २ममवं० नमं०२ एवं वयासी-एसणं भंते! तिलथंभए किं निप्फजिस्सइनो निष्फजस्सति?, एए य सत्त तिलपुप्फजीवा उदाइत्ता 2 कहिं गच्छिहिंति कहिं उववजिहिति?, तए णं अहं गोयमा! गोसालं मंखलिपुत्तं एवं वयासी- गोसाला! एस णं तिलथंभए निप्फज्जिस्सइ, नो न निष्फजिस्सइ, एए य सत्त तिलपुप्फजीवा उदाइत्ता 2 एयस्सचेव तिलथंभगस्स एगाए तिलसंगुलियाए सत्त तिला पञ्चायाइस्संति, तए णं से गोसाले मंखलिपुत्ते ममं एवं आइक्खमाणस्स एयमटुंनो सद्दहति नो पत्तियति नो रोएइ एयमटुं असद्दहमा० अपत्तिय० अरोएमाणे ममं पणिहाए अयण्णं मिच्छावादी भवउत्तिक? ममं अंतियाओ सणियं 2 पच्चोसक्कइ 2 जेणेव से // 1106 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy