________________ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् भाग-३ // 1107 // 15 शतके सूत्रम् 542 गोशालकशते तिलस्तम्बाधिकारः तिलथंभए तेणेव उवा०२ तं तिलथंभगंसलेट्ठयायं चेव उप्पाडेइ उ०२ एगते एडेति, तक्खणमेत्तं चणंगोयमा! दिव्वे अब्भवद्दलए पाउब्भूए, तए णं से दिव्वे अब्भवद्दलए खिप्पामेव पतणतणाएति र खिप्पामेव पविजुयाति 2 खिप्पामेव नच्चोदगं णातिमट्टियं पविरलपफुसियं रयरेणुविणासणं दिव्वं सलिलोदगं वासं वासति जेणं से तिलथंभए आसत्थे पच्चायाए तत्थेव बद्धमूले तत्थेव पतिट्ठिए, ते य सत्त तिलपुप्फजीवा उद्दाइत्ता 2 तस्सेव तिलथंभगस्स एगाए तिलसंगुलियाए सत्त तिला पञ्चायाया॥सूत्रम् 542 // पढमसरयकालसमयंसि त्ति समयभाषया मार्गशीर्षपौषौ शरदभिधीयते, तत्र प्रथमशरत्कालसमये मार्गशीर्षे, अप्पवुट्ठिकार्यसि त्ति अल्पशब्दस्याभाववचनत्वादविद्यमानवर्ष इत्यर्थः, अन्ये त्वश्वयुक्कार्तिको शरदित्याहुः, अल्पवृष्टिकायत्वाच्च तत्रापि विहरतांन दूषणमिति, एतच्चासङ्गतमेव, भगवतोऽप्यवश्यं पर्युषणस्य कर्त्तव्यत्वेन पुर्यषणाकल्पेऽभिहितत्वादिति / हरियगरेरिजमाणे त्ति हरितक इतिकृत्वा रेरिज्जमाणे त्ति अतिशयेन राजमान इत्यर्थः। तए णं अहं गोयमा! गोसालं मंखलिपुत्तं एवं वयासि त्ति, इह यद्भगवतः पूर्वकालप्रतिपन्नमौनाभिग्रहस्यापि प्रत्युत्तरदानं तदेकादिकं वचनं मुत्कलमित्येवमभिग्रहणस्य संभाव्यमानत्वेन न विरुद्धमिति, तिलसंगलियाए त्ति तिलफलिकायां ममं पणिहाए त्ति मां प्रणिधाय- मामाश्रित्यायं मिथ्यावादी भवत्विति विकल्पं कृत्वा, अब्भवद्दलए त्ति अभ्ररूपं वारो- जलस्य दलिकं कारणमभ्रवादलकं पतणतणायइ त्ति प्रकर्षण तणतणायते गर्जतीत्यर्थः नच्चोदगं ति नात्युदकं यथा भवति नाइमट्टियं ति नातिकद्देमं यथा भवतीत्यर्थः पविरलपप्फुसियं ति प्रविरलाः प्रस्पृशिका विपुषो यत्र तत्तथा, रयरेणुविणासणं ति रजोवातोत्पाटितं व्योमवर्ति, रेणवश्च भूमि स्थितपांशवस्तद्विनाशनं तदुपशमकम्, सलिलोदगवासं ति सलिलाः शीतादिमहानद्यस्तासामिव यदुदकं रसादिगुणसाधादिति, तस्य यो वर्षः स सलिलोदकवर्षोऽतस्तम्, बद्धमूले त्ति बद्धमूलः सन् तत्थेव पइट्ठिए त्ति यत्र पतितस्तत्रैव प्रतिष्ठितः॥५॥॥५४२॥ // 1107 //