________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1108 // 15 शतके सूत्रम् 543 गोशालकशते वैश्यायनतेजोलेश्या 6 तए णं अहं गोयमा! गोसालेणं मंखलिपुत्तेणं सद्धिं जेणेव कुंडग्गामे नगरे तेणेव उवा०, तए णं तस्स कुंडग्गामस्स नगरस्स बहिया वेसियायणे नामं बालतवस्सी छटुंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं उटुंबाहाओपगिज्झिय 2 सूराभिमुहे आयावणभूमीए आयावेमाणे विहरइ आइचतेयतवियाओय से छप्पईओसव्वओसमंता अभिनिस्सवंति पाणभूयजीवसत्तदयट्ठयाए चणं पडियाओ 2 तत्थेव 2 भुजो 2 पच्चोरुभेति, तए णं से गोसाले मंखलिपुत्ते वेसियायणं बालतवस्सिं पासति पा०२ ममं अंतियाओ सणियं 2 पच्चोसक्कड़ ममं० 2 जे० वेसियायणे बालत० ते० उवा० 2 वेसियायणं बालतवस्सिं एवं वयासी-किं भवं मुणी मुणिए उदाहु जूयासेज्जायरए?, तएणं से वेसियायणे बालत० गोसालस्स मंखलिपुत्तस्स एयमटुंणो आढाति नो परियाणाति तुसिणीए संचिट्ठति, तएणं से गोसाले मंखलिपुत्ते वेसियायणं बालतवस्सिंदोच्चंपि तच्चपि एवं वयासी-किं भवं मुणी मुणिए जाव सेजायरए, तएणं से वेसियायणे बालत० गोसालेणं मंख० दो० त० एवं वुत्ते समाणे आसुरुत्तेजाव मिसिमिसेमाणे आयावणभूमीओपच्चोरुभति आ०२ तेयासमुग्घाएणंसमोहन्नइ ते०२त्ता सत्तट्ठपयाईपच्चोसक्कइस०२ गोसालस्स मंख० बहाए सरीरगंसि तेयं निसिरइ, तएणं अहंगोयमा! गोसालस्स मंख० अणुकंपणट्ठयाए वेसियायणस्स बाल० तेयपडिसाहरणट्टयाए एत्थ णं अंतरा अहं सीयलियं तेयलेस्सं निसिरामि जाए सा ममं सीयलियाए तेयलेस्साए वेसियायणस्स बाल० सीओसिणा तेयलेस्सा पडिहया, तए णं से वेसियायणे बाल. ममं सीयलियाए ते० सीओसिणं तेयलेस्सं पडिहयं जाणित्ता गोसालस्स मंख० सरीरगस्स किंचि आबाहं वा वाबाहं वा छविच्छेदं वा अकीरमाणं पासित्ता सीओसिणं तेयलेस्सं पडिसाहरइ सीओ०२ ममं एवं वयासी-से गयमेयं भगवं! तए णं गोसाले मंख० ममं एवं वयासी-किण्हं भत्ते! एस जूयासिज्जायरए तुझे एवं वयासी से गयमेयं भगवं! गयगयमेयं भगवं! तएणं अहंगोयमा! गोसालं मंख० एवं व०- तुमंणं गोसाला! वेसियायणं बाल० पाससि पासित्ता ममं अंतियाओ तुसिणियं 2 पच्चोसक्कसि जे० वेसियायणे बाल० ते० // 1108 //