________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1109 // 15 शतके सूत्रम् 543 गोशालकशते वैश्यायनतेजोलेश्या सूत्रम् 544 गोशालकशते परिवर्तपरिहारः। उवागच्छसि ते० 2 वेसियायणं बाल एवं व०- किं भवं मुणी मुणिए उदाहु जूयासेज्जायरए?, तए णं से वेसियायणे बाल० तव एयमटुं नो आढाति, नो परिजाणाति तुसिणीए संचिट्ठइ, तए णं तुमं गोसाला वेसियायणं बाल० दोचंपि तच्चंपि एवं व०- किं भवं मुणी मुणिए जाव सेज्जायरए, तएणं से वेसियायणे बाल. तुमंदो० त० एवं वुत्ते समाणे आसुरुते जाव पच्चोसक्कति प० 2 तव बहाए सरीरगंसि तेयलेस्सं निस्सरइ, तएणं अहं गोसाला! तव अणुकंपणट्ठयाए वेसियायणस्स बाल सीयतेयलेस्सा पडिसाहरणट्ठयाए एत्थणं अंतरासीयलियतेयलेस्सं निसिरामि पडिहयं जाणित्ता तव यसरीरगस्स किंचि आबाहं वा वाबाहं वा छविच्छेदं वा अकीरमाणं पासेत्ता सीओसिणं तेयलेस्सं पडिसाहरति सी०२ ममं एवं व०- से गयमेयं भगवंगय 2 मेयं भगवं?, तएणं से गोसाले मंख० ममं अंतियाओ एयमढे सोच्चा निसम्म भीए जाव संजायभये ममं वं० नमं० ममं 2 एवं वयासी- कहन्नं भंते! संखित्तविउलतेयलेस्से भवति?, तए णं अहं गोयमा! गोसालं मंख० एवं व०- जेणं गोसाला एगाए सणहाए कुम्मासपिंडियाए एगेण य वियडासएणं छटुंछट्टेणं अनिक्खित्तेणं तवोकम्मेणं उर्ल्ड बाहाओ पगिज्झिय 2 जाव विहरति से णं अंतो छण्हं मासाणं संखित्तविउलतेयलेस्से भवति, तएणं से गोसाले मंखलिपुत्ते ममं एयमढेसम्मं विणएणं पडिसुणेति // सूत्रम् 543 // ७तए णं अहं गोयमा! अन्नदा कदाइ गोसालेणं मंख० सद्धिं कुम्मगामाओ नगराओ सिद्धत्थग्गामं नगरं संपट्ठिए विहाराए जाहे य मोतं देसं हव्वमागया जत्थ णं से तिलथंभए, तएणं से गोसाले मंखलिपुत्ते एवं व०- तुझे णं भंते! तदा ममं एवं आइक्खड़ जाव परूवेह-गोसाला! एस णं तिल. निष्फजिस्सइ तं चेव जाव पच्चाइस्संति तण्णं मिच्छा इमं च णं पच्चक्खमेव दीसइ एस णं से तिलथंभएणो निष्फन्ने अनिष्फन्नमेव ते यसत्त तिलपुष्फजीवा उदाइत्ता 2 नो एयस्स चेव तिलथंभगस्स एगाए तिलसंगुलियाए सत्त तिला पञ्चायाया, तएणं अहंगोयमा! गोसालं मंख० एवं व०- तुम णंगोसाला! तदा ममं एवं आइक्खमाणस्स जाव परूवेमाणस्स // 1109 //