________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् २०शतके उद्देशक:१० सूत्रम् 687 कतिसंचितादि भाग-३ // 1329 // यसम०३ बारसएहिं सम० 4 बारसेहि य नो बारसेण य सम०वि५, से केणटेणं जाव सम०वि? (ग्रन्थागं 12000) गोयमा! जेणं पु०काइया णेगेहिं बारसएहिं पवेसणगं पवि०, ते णं पु०काइया बारसएहिं सम० जेणं पु०काइया णेगेहिं बारसएहिं, अन्नेण यज० एक्केण वा दोहिं वा तीहिं वा उ० एक्कारसएणं पवेसणएणं पवि०, तेणं पु०काइया बारसएहिं नोबारसएण य सम०, से तेणटेणं जाव सम०वि, एवंजाववण काइया, बेइंदिया जाव सिद्धा जहा ने०।२१ एएसिणं भंते! नेरतियाणं बारससमज्जियाणं० सव्वेसिं अप्पाबहुगं जहा छक्कसमज्जियाणं नवरं बारसाभिलावोसेसंतंचेव / 22 नेरतिया णं भंते! किंचुलसीतिसम० नोचुलसीतिसम०२चुलसीतेय नोचुलसीते य सम०३ चुलसीतीहिं सम०४ चुलसीतीहि य नोचुलसीतीए सम० 5?, गोयमा! ने० चुलसीतीए सम०वि जाव चुलसीतीहि य नोचुलसीतिए यसम०वि, सेकेणटेणं भंते! एवं वुच्चइ जाव सम०वि?,गोयमा! जेणं ने चुलसीतीएणं पवेसणएणं पवि०, तेणं ने० चुलसीतिसम०१ जेणं ने० ज० एक्केण वा दोहिंवा तीहिंवा उ० तेसीती पवेणं पवि०, तेणं ने नोचुलसीतिसम० २जेणं ने चुलसीतीएणं अन्नेण य ज० एक्केण वा दोहिं वा तीहिं वा जाव उ० तेसीतीएणं पवेणं पवि०, ते णं ने चुलसीतीए नोचुलसीतिएण य सम० 3 जे णं ने णेगेहिं चुलसीतीएहिं पवेसणगं पवि०, ते णं ने० चुलसीतीएहिं सम० 4 जे णं ने० णेगेहिं चुलसीतीएहिं अन्नेण यज० एक्केण वा जाव उ० तेसीइएणं जाव पवेणं पवि०, तेणं ने० चुलसीतीहि य नोचुलसीतीए य सम०५, से तेणट्टेणं जाव सम०वि, एवं जाव थणियकुमारा, पु०क्काइया तहेव पच्छिल्लएहिं दोहिं 2 नवरं अभिलावो चुलसीतीओभंगो एवं जाववणकाइया, बेंदिया जाव वेमाणिया जहा ने०।२३ सिद्धाणंपुच्छा, गोयमा! सिद्धा चुलसीतिसम०विनोचुलसीतिसम०वि 2 चुलसीते य नोचुलसीतीए सम०वि 3 नोचुलसीतीहिं सम० 4 नोचुलसीतीहि य नोचुलसीतीए य सम०५, से केणटेणं जाव सम०?, गोयमा! जेणं सिद्धाचुलसीतीएणं पवेणं पवि० तेणं सिद्धाचुलसीतिसमजेणं सिद्धाज एक्केण वा दोहिंवा तीहिंवा // 1329 //