SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ 3888888 श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1330 // २०शतके उद्देशक: 10 सूत्रम् 687 कतिसंचितादि उ० तेसीतीएणं पवेसणएणं पवि० तेणं सिद्धा नोचुलसीतिसम०, जेणं सिद्धाचुलसीयएणं अन्नेण यज० एक्केण वा दोहिं वा तीहिं वा उ० तेसीएणं पवेणं पविसंति तेणं सिद्धा चुलसीतीए य नोचुलसीतीए य समज्जिया, से तेणटेणंजाव सम०।२४ एएसिणं भंते! नेरतियाणं चुलसीतिसम०णं नोचुलसी० सव्वेसिं अप्पाबहुगं जहा छक्कसम०णं जाव वेमा० नवरं अभिलावो चुलसीतिओ। 25 एएसिणं भंते! सिद्धाणं चुलसीतिसम०णं नोचुलसीतिसम०णं चुलसीतीए य नोचुलसीतीए य सम०णं कयरे 2 जाव विसेसा०?, गोयमा! सव्वत्थोवा सिद्धा चुलसीतीए य नोचुलसीतीए य सम०, चुलसीतीसम० अणंतगुणा, नोचुलसीतिसम० अणंतगुणा। सेवं भंते! रत्ति जाव विहरइ // सूत्रम् 687 ॥२०-१०॥वीसतिमं सयंसमत्तं // 20 // नेरइए त्यादि, कइसंचिय त्ति कतीति सङ्ख्यावाची ततश्च कतित्वेन सञ्चिता एकसमये सङ्ख्यातोत्पादेन पिण्डिताः कतिसञ्चिताः, एवं अकइसंचिय त्ति नवरं 'अकई'त्ति सङ्खयानिषेधोऽसङ्ख्यातत्वमनन्तत्वं चेति, अव्वत्तगसंचिय त्ति व्यादि-8 सङ्ख्याव्यवहारतः शीर्षप्रहेलिकायाः परतोऽसङ्ख्यातव्यवहारतश्चसङ्ख्यातत्वेनासङ्ख्यातत्वेन च वक्तुंन शक्यतेऽसाववक्तव्यः स चैककस्तेनावक्तव्येनैककेन, एकत्वोत्पादेन सञ्चिता अवक्तव्यसञ्चिताः, तत्र नारकादयस्त्रिविधा अपि, एकसमयेन तेषामेकादीनामसङ्खचातान्तानामुत्पादात्, पृथिवीकायिकादय 5 स्त्वकतिसञ्चिता एव, तेषां समयेनासङ्ग्यातानामेव / प्रवेशाद्, वनस्पतयस्तु यद्यप्यनन्ता उत्पद्यन्ते तथाऽपि प्रवेशनकं विजातीयेभ्य आगतानां यस्तत्रोत्पादस्तद्विवक्षितम्, असङ्ख्याता एव विजातीयेभ्य उद्वृत्तास्तत्रोत्पद्यन्त इति सूत्रे उक्तं एवं जाव वणस्सइकाइय त्ति, सिद्धा नो अकतिसञ्चिता। अनन्तानामसङ्ख्यातानांवा तेषां समयेनासम्भवादिति // 9-10 // एषामेवाल्पबहुत्वं चिन्तयन्नाह एएसीत्यादि, अवक्तव्यकसञ्चिताः स्तोकाः, अवक्तव्यकस्थानस्यैकत्वात्, कतिसञ्चिताः सङ्ख्यातगुणाः सङ्ख्यातत्वात् सङ्ख्यातस्थानकानाम्,
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy