SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1379 // 24 शतके उद्देशकः 12 सूत्रम् 702 पञ्चेन्द्रियतिर्यगन्तेभ्यः पृथ्व्याउत्पादः तिसु गमएसु जहा एतस्स चेव पढमगमएसु, नवरं ठिती अणुबंधो ज० पुव्वकोडी, उ०वि पु०, सेसं तं चेव जाव नवमगमएसुज. पुव्वकोडी० बावीसाए वाससहस्सेहिं अब्भहिया, उ० चत्तारि पुव्वकोडीओ अट्ठासीतीए वाससहस्सेहिं अब्भहियाओ एवतियं कालं सेविजा९॥३२ जइ सन्निपंचिंति जोणिए किं संखेज्जवासाउय० असंखेजवासाउय०?, गोयमा! संखेज्जवासाउय० णो असंखेजवासाउय०?, 33 जइ संखेजवासाउय०, किं जलयरेहिंतो सेसं जहा असन्नीणं जाव 34 ते णं भंते! जीवा एगसमएणं केवतिया उव० एवं जहा रयणप्पभाए उववज्जमाणस्स सन्निस्स तहेव इहवि, नवरं ओगाहणा ज० अंगुलस्स असंखेज्जइभाग, उ० जोयणसहस्सं सेसं तहेव जाव कालादेसेणंज० दो अंतोमुहुत्ता, उ० चत्तारि पुव्वको० अट्ठासीतीएवाससहस्सेहिं अन्भ० एवतियं०, एवं संवेहोणवसुवि गमएसुजहा असन्नीणं तहेव निरवसेसंलद्धी से आदिल्लएसुतिसुवि गमएसु एस चेव मज्झिल्लएसुतिसुवि गमएसु एस चेव, नवरं इमाईनवणाणत्ताई ओगाहणा ज० अंगुलस्स असंखेजति०, उ० अंगु० असंखे० तिन्नि लेस्साओ, मिच्छादिट्ठी, दो अन्नाणा, कायजोगी, तिन्नि समुग्घाया, ठिती ज० अंतो०, उ० अंतो० अप्पसत्था अज्झवसाणा अणुबंधो जहा ठिती सेसंतं चेव पच्छिल्लएसुतिसुवि गमएसु जहेव पढमगमए णवरं ठिती अणुबंधोज० पुव्वकोडी, उ०वि पु० सेसं तं चेव 9 // सूत्रम् 702 // जइ बेइंदिए त्यादि, बारस जोयणाइन्ति यदुक्तं तच्छङ्खमाश्रित्य, यदाह संखो पुण बारस जोयणाइंति सम्मदिट्ठीवि त्ति एतच्चोच्यते सास्वादनसम्यक्त्वापेक्षयेति, इयं च वक्तव्यतौघिकद्वीन्द्रियस्यौघिकपृथिवीकायिकेषु, एवमेतस्य जघन्यस्थितिष्वपि तस्यैवोत्कृष्टस्थितिषूत्पत्तौ संवेधे विशेषोऽत एवाह नवर मित्यादि, अट्ठ भवग्गहणाई ति एकपक्षस्योत्कृष्टस्थितिकत्वात् अडयालीसाए संवच्छरेहिं अब्भहियाई ति चतुर्भु द्वीन्द्रियभवेषु द्वादशाब्दमानेष्वष्टचत्वारिंशत्संवत्सरा भवन्ति तैरभ्यधिकान्यष्टा शङ्खः पुनर्वादश योजनानि। W ट' मा // 1379 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy