SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ // 1381 // 24 शतके उद्देशक: 12 सूत्रम् 703 मनुष्येभ्यः पृथ्व्याउत्पादः शेष उपपातादिद्वारजातं तथैव- यथा त्रीन्द्रियस्य, यस्तु संवेधे विशेषो न दर्शितः स्वयमभ्यूह्य इति / / 27 / / अथ पञ्चेन्द्रियतिर्यग्भ्यस्तमुत्पादयन्नाह जई त्यादि, उक्कोसेणं अट्ठ भवग्गहणाइ न्ति अनेनेदमवगम्यते- यथोत्कर्षतः पञ्चेन्द्रियतिरश्चो निरन्तरमष्टौ ? भवा भवन्त्येवं समानभवान्तरिता अपि भवान्तरैः सहाष्टैव भवन्तीति, कालादेसेणं उवउज्जिऊण भाणियव्वं ति तत्र प्रथमे गमे कालतः संवेधः सूत्रे दर्शित एव, द्वितीये तूत्कृष्टोऽसौ चतस्रः पूर्वकोट्यश्चतुर्भिरन्तर्मुहूर्तेरधिकाः, तृतीये तु ता एवाष्टाशीत्या वर्षसहस्रैरधिकाः, उत्तरगमेषु त्वतिदेशद्वारेण सूत्रोक्त एवासाववसेय इति // 31 // अथ सज्ञिपञ्चेन्द्रियेभ्यस्तमुत्पादयन्नाह जइ सन्नी त्यादि, एवं संवेहो नवसु गमएस्वि त्यादि, एवं उक्ताभिलापेन संवेधो नवस्वपि गमेषु यथाऽसज्ञिनां तथैव निरवशेष इह वाच्यः, असज्ञिनांसजिनांच पृथिवीकायिकेषुत्पित्सूनां जघन्यतोऽन्तर्मुहूर्त्तायुष्कत्वादुत्कर्षतश्च पूर्वकोट्यायुष्कत्वादिति।। लद्धी से इत्यादि, 'लब्धिः' परिमाणसंहननादिप्राप्ति: 'से' तस्य पृथिवीकायिकेषुत्पित्सोः सजिन आद्ये गमत्रये एस चेव त्ति या रत्नप्रभायामुत्पित्सोस्तस्यैव मध्यमेऽपि गमत्रय एषैव लब्धिः, विशेषस्त्वयं नवर मित्यादि,नव च नानात्वानि जघन्यस्थितिकत्वाद्भवन्ति तानि चावगाहना 1 लेश्या 2 दृष्टि 3 अज्ञान 4 योग 5 समुद्धात 6 स्थित्य 7 ध्यवसाना 8 नुबन्धा 9 ख्यानि // 34 / / / / 702 // अथ मनुष्येभ्यस्तमुत्पादयन्नाह 35 जइ मणुस्सेहिंतो उवव० किं सन्नीमणुस्सेहिंतो उवव० असन्नीमणुस्से०?,गोयमा! सन्नीमणुस्सेहिंतो असन्नीमणुस्सेहितोवि उवव०, 36 असन्निमणुस्से णं भंते! जे भविए पुढविकाइएसु० से णं भंते! केवतिकालं एवं जहा असन्नीपंचिंदियतिरिक्खस्स जहन्नकालवितीयस्स तिन्नि गमगा तहा एयस्सवि ओहिया तिन्नि गमगा भाणि तहेव निरवसे० सेसा छ न भण्णंति 1 // 37 जइ सन्निमणुस्सेहिंतो उवव० किं संखेजवासाउय० असंखेन्जवासाउय०?, गोयमा! संखेन्जवासाउय०, णो असंखेज्जवासाउय०, 38 जड़ // 138
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy