SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ अंशक श्रीभगवत्यह श्रीअभय. वृत्तियुतम् भाग-३ // 1449 // सतम् 721-733 गिति- . मणिगणि विटकाल्प-/बहत्वानि तत्तो मीसपरिणया णतगुणा पोग्गला भणिया॥६॥ तो वीससापरिणया तत्तो भणिया अणंतसंगुणिया। एवं तिविहपरिणया सव्वेवि य पोग्गला लोए॥ 7 // जं जीवा सव्वेवि य एक्कमि पओगपरिणयाणंपि। वढूति पोग्गलाणं अणंतभागंमि तणुयम्मि॥ 8 // बहुएहि अणन्ताणतएहिं तेण गुणिया जिएहितो। सिद्धा हवंति सव्वेवि पोग्गला सव्वलोगंमि॥९॥ननु पुद्गलेभ्योऽनन्तगुणाः समया इति यदुक्तं तन्न संगतम्, तेभ्यस्तेषां स्तोकत्वात्, स्तोकत्वं च मनुष्यक्षेत्रमात्रवर्तित्वात् समयानां पुद्गलानां च सकललोकवर्त्तित्वादिति, अत्रोच्यते, समयक्षेत्रे ये केचन द्रव्यपर्यायाः सन्ति तेषामेकैकस्मिन् साम्प्रतसमयो वर्त्तते, एवं च साम्प्रतः समयो यस्मात्समयक्षेत्रद्रव्यपर्यवगुणो भवति तस्मादनन्ताः समया एकैकस्मिन् समये भवन्तीति, आह च होंति य अणंतगुणिया अद्धासमया उपोग्गलेहितो। नणु थोवा ते नरखेत्तमेत्ततव्वत्तणाओत्ति ॥१॥भन्नइ समयक्खेत्तंमि सन्ति जे केइ दव्वपज्जाया। वट्टइ संपयसमओ तेसिं पत्तेयमेक्केके // 2 // एवं संपयसमओ जं समयक्खेत्तपज्जवब्भत्थो / तेणाणता समया भवंति एक्केक्कसमयमि॥३ BI एवं च वर्तमानोऽपि समयः पुद्गलेभ्योऽनन्तगुणो भवति,एकद्रव्यस्यापि पर्यवाणामनन्तानन्तत्वात्, किञ्च-न केवलमित्थं पुद्गलेभ्योऽनन्तगुणाः समयाः सर्वलोकद्रव्यप्रदेशपर्यायेभ्योऽप्यनन्तगुणास्ते संभवन्ति,तथाहि- यत् समस्तलोकद्रव्यप्रदेशपर्यवराशेः समयक्षेत्रद्रव्यप्रदेशपर्यवराशिना भक्ताल्लभ्यते तावत्सुसमयेषु तात्त्विकेषु गतेषु लोकद्रव्यप्रदेशपर्यवसङ्ख्या ततो मिश्रपरिणताः पुद्गला अनन्तगुणा भणिताः॥ 6 // ततो विश्रसापरिणतास्ततोऽनन्तगुणिता भणिताः। एवं त्रिविधपरिणताः सर्वेऽपि च लोके पुद्गलाः // 7 // सर्वेऽपि न जीवाः प्रयोगपरिणतानां पुद्गलानामेकस्मिन् यत् तनुकेऽनन्तभागे वर्तन्ते // 8 // ततः तेन जीवभ्यो बहुभिर्यदनन्तानन्तैर्गुणिताः पुद्गलाः सर्वलोके सिद्धा भवन्ति सर्वेऽपि // 9 // 0 पुद्गलेभ्योऽनन्तगुणा अद्धासमया भवन्ति। ननु ते स्तोकाः स्युर्नरक्षेत्रमात्रे वर्तमानत्वात् // 1 // भण्यते समयक्षेत्रे ये केचिद्रव्यपर्यायाः सन्ति तेषां 8 प्रत्येकमेकैकस्मिन् साम्प्रतसमयो वर्त्तते // 2 // एवं साम्प्रतसमयो यत्समयक्षेत्रपर्यवाभ्यस्तस्तेनानन्ताः समया एकैकस्मिन् समये भवन्ति // 3 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy