________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1211 // शुद्धान्तरात्मतारूपं पारमार्थिकावितथत्वमित्यर्थः जोगसच्चे त्ति योगा मनोवाक्कायास्तेषां सत्यमवितथत्वं योगसत्यं करणसच्चे त्ति करणे प्रतिलेखनादौ सत्यं यथोक्तत्वं करणसत्यं मणसमन्नाहरणय त्ति मनसः समिति सम्यक्, अन्विति स्वावस्थानुरूपेण आङिति मर्यादया, आगमाभिहितभावाभिव्याप्त्या वा हरणं सङ्केपणं मनःसमन्वाहरणं तदेव मनःसमन्वाहरणता, एवमितरे अपि, कोहविवेगेत्ति क्रोधविवेकः, कोपत्यागः तस्य दुरन्ततादिपरिभावनेनोदयनिरोधः वेयणअहियासणय त्ति क्षुधादिपीडासहनं मारणंतियअहियासणय त्ति कल्याणमित्रबुद्ध्या मारणान्तिकोपसर्गसहनमिति ॥१६॥॥६००॥सप्तदशशते तृतीयः॥१७-३ 17 शतके उद्देशकः 4 सूत्रम् 601 प्राणातिपातादेः क्रिया: आत्मादिकृतत्वंदुःखादीनां ॥सप्तदशशतके चतुर्थोद्देशकः॥ तृतीयोद्देशके एजनादिका क्रियोक्ता, चतुर्थेऽपिक्रियैवोच्यत इत्येवंसम्बन्धस्यास्येदमादिसूत्रं १तेणं कालेणं 2 रायगिहे नगरे जाव एवं वयासी- अत्थि णं भंते! जीवाणं पाणाइवाएणं किरिया कजइ?,२ हंता अत्थि, सा भंते! किं पुट्ठा कज्जइ अपुट्ठा क०?, गोयमा! पुट्ठा क० नो अपुट्ठा क०, एवं जहा पढमसए छटुद्देसए जाव नो अणाणुपुश्विकडाति वत्तव्वं सिया, एवं जाव वेमाणियाणं, नवरंजीवाणं एगिदियाण य निव्वाघाएणं छद्दिसिं वाघायं पडुच्च सिय तिदिसिं सिय चउदिसिं सिय पंचदिसिंसेसाणं नियम छद्दिसिं। 3 अत्थिणं भंते! जीवाणं मुसावाएणं किरिया कजइ?, 4 हंता अत्थि, साभंते! किं पुट्ठा क०? जहा पाणाइवाएणं दंडओ एवं मुसावाएणवि, एवं अदिनादाणेणवि मेहुणेणवि परिग्गहेणवि,एवं एए पंच दंडगा 5 / 5 जं समयन्नं भंते! जीवाणं पाणाइवाएणं किरिया कज्जइसाभंते! किं पुट्ठा क० अपुट्ठा क०, एवं तहेव जाव वत्तव्वं सिया जाव वेमा०, एवं जाव परिग्गहेणं, एवं एतेवि पंच दंडगा 10 / 6 जंदेसेणंभंते! जीवाणं पाणाइवाएणं किरिया कजति एवं चेव जाव परिग्गहेणं, // 1211 //