SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1210 // फलम् परिणमने व्यापारः शरीरचलना, एवमिन्द्रिययोगचलने अपि, ओरालियसरीरचलणं चलिंसु त्ति औदारिकशरीरचलनां 17 शतके कृतवन्तः // अनन्तरं चलनाधर्मो भेदत उक्तः // 8 // 9-15 / / // 599 // उद्देशकः३ सूत्रम् 599 अथ संवेगादिधर्मान् फलतोऽभिधित्सुरिदमाह अहे त्यादि, अथेति परिप्रश्नार्थः संवेए त्ति संवेजनं संवेगो मोक्षाभिलाषः चलनात द्वेदाच निव्वेए त्ति निर्वेदः संसारविरक्तता गुरुसाहम्मियसुस्सूसणय त्ति गुरूणां दीक्षाद्याचार्याणां साधर्मिकाणां च सामान्यसाधूनां सूत्रम् 600 या शुश्रूषणता सेवा सा तथा आलोयण त्ति आ- अभिविधिना सकलदोषाणां लोचना गुरुपुरतः प्रकाशनाआलोचना संवेगादिसैवालोचनता निंदणय त्ति निन्दनं- आत्मनैवात्मदोषपरिकुत्सनं गरहणय त्ति गर्हणं परसमक्षमात्मदोषोद्भावनं खमावणय त्ति परस्यासन्तोषवतः क्षमोत्पादनं विउसमणय त्ति व्यवशमनता परस्मिन् क्रोधान्निवर्त्तयति सति क्रोधोज्झनम्, एतच्च क्वचिन्न न दृश्यते, सुयसहायय त्ति श्रुतमेव सहायो यस्यासौ श्रुतसहायस्तद्भावस्तत्ता, भावे अप्पडिबद्धय त्ति भावे हासादावप्रतिबद्धत्ताऽनुबन्धवर्जनं विणिवट्टणय त्ति विनिवर्त्तनं विरमणमसंयमस्थानेभ्यः विवित्तसयणासणसेवणय त्ति विविक्तानि स्त्र्याद्यसंसक्तानि यानि शयनासनानि उपलक्षणत्वादुपाश्रयश्च तेषां या सेवना सा तथा श्रोत्रेन्द्रियसंवरादयः प्रतीताः जोगपञ्चक्खाणे त्ति कृतकारितानुमतिलक्षणानां मनःप्रभृतिव्यापाराणां प्राणातिपातादिषु प्रत्याख्यानं निरोधप्रतिज्ञानं योगप्रत्याख्यानम्, सरीरपच्चक्खाणे त्ति शरीरस्य प्रत्याख्यानमभिष्वङ्गप्रतिवर्जनपरिज्ञानं शरीरप्रत्याख्यानं कसायपच्चक्खाणे त्ति क्रोधादिप्रत्याख्यानं- तान्न करोमीति प्रतिज्ञानं संभोगपच्चक्खाणे त्ति समिति संकरेण स्वपरलाभमीलनात्मकेन भोगः सम्भोग:- एकमण्डली 8 // 1210 // भोक्तृकत्वमित्येकोऽर्थः, तस्य यत् प्रत्याख्यानं जिनकल्पादिप्रतिपत्त्या परिहारस्तत्तथा, उवहिपच्चक्खाणे त्ति उपधेरधिकस्य नियमः भक्तप्रत्याख्यानं व्यक्तं खम त्ति क्षान्तिः विरागय त्ति वीतरागता रागद्वेषापगमरूपा भावसच्चे त्ति भावसत्यं
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy