________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1325 // १जीवाणं भंते! किं सोवक्कमाउया निरुवक्कमाउया?, गोयमा! जीवा सोव्यावि निरुव्याविर नेरइया णं पुच्छा, गोयमा! ने० नो २०शतके सोउया, निरु उया, एवं जाव थ०, पुढविक्काइया जहा जीवा, एवं जाव मणुस्सा, वाणमं जोइसि० वेमा० जहा ने०॥ सूत्रम् उद्देशकः 10 सूत्रम् 685 // 685-686 जीवा ण मित्यादि, सोवक्कमाउय त्ति उपक्रमणमुपक्रम अप्राप्तकालस्यायुषो निर्जरणं तेन सह यत्तत्सोपक्रमं तदेवंविध सोपक्रमेतरा जीवा मायुर्येषां ते तथा तद्विपरीतास्तु निरुपक्रमायुषः, इह गाथे देवा नेरइयावि य असंखवासाउया य तिरिमणुया। उत्तमपुरिसा य तहा आत्मोपचरिमसरीरा निरुवकमा॥१॥सेसा संसारत्था हवेज सोवक्कमाउ इयरे य। सोवक्कमनिरुवक्कमभेओ भणिओ समासेणं॥२॥उपक्रमाधि क्रमोत्पादादि कारादेवेदमाह ३नेरइयाणं भंते! किं आओवक्कमेणं उववजंति परोवक्कमेणं उवव० निरुवक्कमेणं उववजंति? गोयमा! आओवक्कमेणवि उवव० परोवक्कमेणवि उवव० निरुवक्कमेणवि उववजंति एवं जाववेमाणियाणं / 4 नेणं भंते! किं आओवक्कमेणं उववटुंति परोवक्कमेणं उववर्दृति निरुवक्कमेणं उववद्वृति?,गोयमा! नो आम्मेणं उव्वटुंति नो परोव० उवव०, नि०मेणं उव्वटुंति, एवं जाव थणियकुमारा, पुढविकाइया जाव मणुस्सा तिसु उव्व०, सेसा जहा नेरइ० नवरंजोइसियवेमाणिया चयंति // 5 ने० णं भंते! किं आइडीए उवव० परिड्डीए उवव०?,गोयमा! आइडीए उवव० नो परिड्डीए उव० एवं जाव वेमाणियाणं। 6 नेणं भंते! किं आइडीए उववट्टइ परिड्डीए उव०?,गोयमा! आइडीए उव्व० नो परिड्डीए उव० एवं जाववेमाणि०, नवरंजोइसियवेमाणि० चयंतीति अभिलावो। 7 नेर० भंते! 8 // 1325 // 0 देवा नैरयिका अपि चासङ्ग्यवर्षायुषश्च तिर्यग्मनुजा उत्तमपुरुषाश्च तथा चरमशरीराश्च निरुपक्रमाः॥ 1 // शेषाः संसारस्था भवेयुः सोपक्रमायुष इतरे चल 8 सोपक्रमनिरुपक्रमभेदो भणितः समासेन / / 2 / /