SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ श्रीअभय वृत्तियुतम् भाग-३ 20 शतके उद्देशकः 9 सूत्रम् 683-684 जङ्घाविद्या चारणाः उद्देशकः 10 // 1324 // पंडगवणंमि। एइ इह तइएणं जो विजाचारणो होइ॥ 5 // // 1 // इति / तस्स णं ति यो विद्याचारणो भविष्यति तस्य षष्ठंषष्ठेन तपःकर्मणा विद्ययाच पूर्वगतश्रुतविशेषरूपया करणभूतया उत्तरगुणलद्धिं ति उत्तरगुणाः पिण्डविशुद्ध्यादयस्तेषुचेह प्रक्रमात्तपो गृह्यते ततश्च उत्तरगुणलब्धिं तपोलब्धिं क्षममाणस्य अधिसहमानस्य तपः कुर्वत इत्यर्थः॥२॥ कह सीहा गइ त्ति कीदृशी शीघ्रा गतिःगमनक्रिया कहं सीहे गइविसए त्ति कीदृशः शीघ्रो गतिविषयः,शीघ्रत्वेन तद्विषयोऽप्युपचाराच्छीघ्र उक्तः, 'गतिविषयः। गतिगोचरः?, गमनाभावेऽपि शीघ्रगतिगोचरभूतं क्षेत्रं किं? इत्यर्थः, अयन्न मित्यादि, अयं जम्बूद्वीप एवंभूतो भवति ततश्चल देवे ण मित्यादि हव्वमागच्छेज्जे त्यत्र यथा शीघ्राऽस्य देवस्य गतिरित्ययं वाक्यशेषो दृश्यः।। 3 / / से णं तस्स ठाणस्से त्यादि, अयमत्र भावार्थ:- लब्ध्युपजीवनं किल प्रमादस्तत्र चासेविते अनालोचिते न भवति चारित्रस्याराधना, तद्विराधकश्च न लभते चारित्राराधनाफलमिति, यच्चेहोक्तं विद्याचारणस्य गमनमुत्पादद्वयेन आगमनंचैकेन जङ्गाचारणस्य तुगमनमेकेनागमनं च द्वयेनेति तल्लब्धिस्वभावात्, अन्ये त्वाहुः- विद्याचारणस्यागमनकाले विद्या ऽभ्यस्ततरा भवतीत्येकेनागमनं गमने तु न तथेति द्वाभ्याम्, जड़ाचारणस्य तुलब्धिरुपजीव्यमानाऽल्पसामर्थ्या भवतीत्यागमनंद्वाभ्यांगमनं त्वेकेनैवेति ॥विंशतितमशते नवमः // 20-9 // ॥विंशतितमशतके दशमोद्देशकः॥ नवमोद्देशकेचारणा उक्तास्तेच सोपक्रमायुष इतरेच संभवन्तीति दशमे सोपक्रमादितया जीवा निरूप्यन्त इत्येवंसम्बन्धस्यास्येदमादिसूत्रं4- पण्डकवनम् / एतीह तृतीयेन यो विद्याचारणो भवति॥५॥
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy