SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1578 // 30 शतके उद्देशकः१ सूत्रम् 825 क्रियावाद्यायुर्बन्धादि जहा सलेस्सा, अयोगी जहा सम्मदिट्ठी, सागारोवउत्ता अणागारोवउत्ता जहा सलेस्सा, एवं नेरइयावि भा० नवरं नायव्वंजं अस्थि, एवं असुरकुमारावि जाव थणियकुमारा,पुढविक्काइया सव्वट्ठाणेसुविमज्झिल्लेसु दोसुवि समवसरणेसु भवसिद्धीयावि अभव०वि एवंजाव वणस्सइकाइया, बेइंदियतेइंदियचउरिंदिया एवं चेव नवरंसंमत्ते ओहिनाणे आभिणिबोहियनाणे सुयनाणे एएसुचेव दोसु मज्झिमेसु समोसरणेसु भवसिद्धिया नो अभवसिद्धिया, सेसं तं चेव, पंचिंदियति जोणिया जहा नेरइया नवरं नायव्वं जं अत्थि, मणुस्सा जहा ओहिया जीवा, वाणमंतरजोइसियवेमाणिया जहा असुरकुमारा। सेवं भंते ! 2 // सूत्रम् 825 / / 30-1 // किरियावाई ण मित्यादौ यन्नैरयिकायुर्देवायुश्च न प्रकुर्वन्ति क्रियावादिनारकास्तन्नारकभवानुभावादेव, यच्च तिर्यगायुन प्रकुर्वन्ति तक्रियावादानुभावादित्यवसेयम्, अक्रियावादादिसमवसरणत्रये तु नारकाणां सर्वपदेषु तिर्यग्मनुष्यायुषी एव भवतः।। 23 / / सम्यग्मिथ्यात्वे पुनर्विशेषोऽस्तीति तद्दर्शनायाह नवरं सम्मे त्यादि, सम्यग्मिथ्यादृष्टिनारकाणां द्वे एवान्तिमे समवसरणे स्तः, तेषां चायुर्बन्धोनास्त्येव गुणस्थानकस्वभावादतस्ते तयोर्न किश्चिदप्यायुः प्रकुर्वन्तीति / / 25 ॥पुढविक्काइये त्यादौदुविहं आउयं ति मनुष्यायुस्तिर्यगायुश्चेति॥ 26 // तेउलेस्साए न किंपि पकरेंति त्ति अपर्याप्तकावस्थायामेव पृथिवीकायिकानां तद्भावात्तद्विगम एव चायुषो बन्धादिति, सम्मत्तनाणेसु न एक्कपि न आउयं पकरेंति त्ति, द्वीन्द्रियादीनां सम्यक्त्वज्ञानकालात्यय एवायुर्बन्धो भवत्यल्पत्वात्तत्कालस्येति नैकमप्यायुर्बध्नन्ति तयोस्ते इति // 27 // पञ्चेन्द्रियस्तिर्यग्योनिकदण्डके कण्हलेसा ण मित्यादि, यदा पञ्चेन्द्रियतिर्यश्चः सम्यग्दृष्टयः कृष्णलेश्यादिपरिणता भवन्ति तदाऽऽयुरेकमपि न बध्नन्ति, सम्यग्दृशां वैमानिकायुर्बन्धकत्वेन तेजोलेश्यादित्रयबन्धनादिति / तेउलेसा जहा सलेस त्ति, अनेन च क्रियावादिनो वैमानिकायुरेवेतरे तु त्रयश्चतुर्विधमप्यायुः प्रकुर्वन्तीति प्राप्तम्, सलेश्यानामेवंविधस्वरूपतयोक्तत्वात्, इह तु यदनभिमतं तन्निषेधनायाह नवरं
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy