SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ 25 शतके श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1487 // सूत्रम् 752-755 रागादिकल्पाः सयंमाः प्रतिसेवा सूत्रम् 756 ज्ञानश्रुते स्थिता एवावश्यं तत्पालनादिति तेषां स्थितिकल्पस्तत्र वा पुलाको भवेत्, मध्यमतीर्थङ्करसाधवस्तु तेषु स्थिताश्चास्थिताश्चेत्यस्थितकल्पस्तेषां तत्र वा पुलाको भवेत्, एवं सर्वेऽपि, अथवा कल्पो जिनकल्पः स्थविरकल्पश्चेति द्विधेति तमाश्रित्याह पुलाए णं भंते! किं जिणकप्पे इत्यादि, कप्पातीते त्ति जिनकल्पस्थविरकल्पाभ्यामन्यत्र / / 22-24 // कसायकुसीले ण मित्यादौ कप्पातीते वा होज त्ति कल्पातीते वा कषायकुशीलो भवेत्, कल्पातीतस्य छद्मस्थस्य तीर्थकरस्य सकषायित्वादिति // 25 // नियंठे ण मित्यादौ कप्पातीते होज्जत्ति निर्ग्रन्थः कल्पातीत एव भवेद्, यतस्तस्य जिनकल्पस्थविरकल्पधा न सन्तीति / / 26 / // 753 // चारित्रद्वारं व्यक्तमेव // 754 // प्रतिसेवनाद्वारे च पुलाए ण मित्यादि, पडिसेवए त्ति संयमप्रतिकूलार्थस्य सज्वलनकषायोदयात्सेवकः प्रतिसेवकः संयमविराधक इत्यर्थः मूलगुणपडिसेवए त्ति मूलगुणाः प्राणातिपातविरमणादयस्तेषां प्रातिकूल्येन सेवको मूलगुणप्रतिसेवकः, एवमुत्तरगुणप्रतिसेवकोऽपि नवरमुत्तरगुणा दशविधप्रत्याख्यानरूपाः, दसविहस्स पच्चक्खाणस्स त्ति तत्र दशविधं प्रत्याख्यानं अनागतमइक्वंतं कोडीसहिय मित्यादि प्राग्व्याख्यातस्वरूपम्, अथवा 'नवकारपोरिसीए' इत्याद्यावश्यकप्रसिद्धम्, अन्नयरं पडिसेवेज्ज त्ति एकतरं प्रत्याख्यानं विराधयेत्, उपलक्षणत्वाच्चास्य पिण्डविशुद्ध्यादिविराधकत्वमपि सम्भाव्यत इति 6 // 30-31 // // 755 // ज्ञानद्वारे 35 पुलाएणंभंते! कतिसुनाणेसु होजा?, गोयमा! दोसुवा तिसुवा होजा, दोसु होजमाणेदोसु आभिणिबोहियनाणे सुअनाणे होजा तिसु होमाणे तिसु आभिनाणे सुयनाणे ओहिनाणे होज्जा, एवं बउसेवि, एवं पडिसेवणाकुसीलेवि, 36 कसायकुसीले णं // 1487 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy