________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1488 // 25 शतके उद्देशकः 6 सूत्रम् 756-757 ज्ञानश्रुते सूत्रम् 758 पुलाकादेस्तीर्थलिङ्गशरीरभूमय: पुच्छा, गोयमा! दोसु वा तिसु वा चउसु वा होज्जा, दोसु होमाणे दोसु आभिनाणे सुयनाणे होज्जा, तिसु होमाणे तिसु आभिन्नाणसुयनाणओहिनाणेसु होज्जा अहवा तिसु होमाणे आभिन्नाणसुयनाणमणपज्जवनाणेसु होज्जा, चउसु होज्जमाणे चउसु आभिव्यनाणसुयनाणओहिनाणमणपज्जवनाणेसु होज्जा, एवं नियंठेवि / 37 सिणाएणं पुच्छा, गोयमा! एगंमि केवलनाणे होजा ॥सूत्रम् 756 // 38 पुलाए णं भंते! केवतियं सुयं अहिज्जेजा?, गोयमा! जहन्नेणं नवमस्स पुव्वस्स ततियं आयारवत्थु, उक्कोसेणं नव पुव्वाई अहिजेजा। 39 बउसे पुच्छा, गोयमा! ज० अट्ठ पवयणमायाओ उ० दस पुव्वाई अहिज्जेजा। एवं पडिसेवणाकुसीलेवि। 40 कसायकुसीले पुच्छा, गोयमा! ज० अट्ठपवयणमायाओ उक्कोसेणं चोइस पुव्वाइं अहिज्जेज्जा , एवं नियंठेवि। 41 सिणाए पुच्छा, गोयमा! सुयवतिरित्ते होज्जा ७॥सूत्रम् 757 // आभिनिबोधिकादिज्ञानप्रस्तावाज्ज्ञानविशेषभूतं श्रुतं विशेषेण चिन्तयन्नाह पुलाए णं भंते! केवइयं सुय मित्यादि, जहन्नेणं अट्ठपवयणमायाओत्ति अष्टप्रवचनमातृपालनरूपत्वाच्चारित्रस्य तद्वतोऽष्टप्रवचनमातृपरिज्ञानेनावश्यंभाव्यम्, ज्ञानपूर्वकत्वा-8 चारित्रस्य, तत्परिज्ञानंच श्रुतादतोऽष्टप्रवचनमातृप्रतिपादनपरं श्रुतंबकुशस्य जघन्यतोऽपि भवतीति, तच्च अट्ठण्हं पवयणमाईण मित्यस्य यद्विवरणसूत्रं तत्सम्भाव्यते, यत्पुनरुत्तराध्ययनेषु प्रवचनमातृनामकमध्ययनं तद्गुरुत्वाद्विशिष्टतरश्रुतत्वाच्चन जघन्यतः सम्भवतीति, बाहुल्याश्रयं चेदं श्रुतप्रमाणं तेन न माषतुषादिना व्यभिचार इति // 29 // // 757 // तीर्थद्वारे 42 पुलाए णं भंते! किं तित्थे होज्जा अतित्थे होजा?, गोयमा! तित्थे होज्जा णो अतित्थे होज्जा, एवं बउसेवि, एवं पडिसेवणाकुसीलेवि।४३ कसायकुसीले पुच्छा, गोयमा! तित्थे वा होज्जा अतित्थे वा होजा, 44 जइ अतित्थे होज्जा किं तित्थयरे // 148