________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1489 // होज्जा पत्तेयबुद्धे होजा?, गोयमा! तित्थगरे वा होज्जा पत्तेयबुद्धे वा होज्जा, एवं नियंठेवि, एवं सिणाएवि८॥सूत्रम् 758 // 25 शतके 45 पुलाएणंभंते! किंसलिंगे होजा अन्नलिंगे होजा गिहिलिंगे होजा?, गोयमा! दव्वलिंगं पडुच्चसलिंगे वा होज्जा अन्नलिंगे वा उद्देशक:६ सूत्रम् होज्जा गिहिलिंगे वा होज्जा, भावलिंगं पडुच्च नियमा सलिंगे होजा एवं जाव सिणाए ९॥सूत्रम् 759 // 758-761 46 पुलाएणं भंते! कइसुसरीरेसु होजा?, गोयमा! तिसु ओरालियतेयाकम्मएसु होज्जा, 47 बउसे णं भंते! पुच्छा, गोयमा! तिसु पुलाकादे स्तीर्थलिङ्गवा चउसु वा होज्जा, तिसुहोमाणे तिसुओरालियतेयाकम्मएसुहोजा, चउसु होमाणे चउसुओरालियवेउव्वियतेया कम्मएसु होज्जा, शरीरभूमयः एवं पडिसेवणाकुसीलेवि। 48 कसायकुसीले पुच्छा, गोयमा! तिसुवा चउसुवा पंचसुवा होजा, तिसु होजमाणे तिसु ओरालियतेयाकम्मएसु होजा, चउसु होमाणे चउसु ओरालियवेउव्वियतेयाकम्मएसु होजा पंचसु होमाणे पंचसु ओरालियवेउव्वियआहारगतेयाकम्मएसु होजा, णियंठे सिणाओ य जहा पुलाओ १०॥सूत्रम् 760 // 49 पुलाए णं भंते! किं कम्मभूमीए होज्जा अकम्मभूमीए होज्जा?, गोयमा! जम्मणसंतिभावं पडुच्च कम्मभूमीए होजा णो अकम्मभूमीए होज्जा, 50 बउसे णं पुच्छा, गोयमा! जम्मणसंतिभावं पडुच्च कम्मभूमीए होज्जा णो अकम्मभूमीए होज्जा, साहरणं पडुच्च कम्मभूमीए वा होज्जा अकम्मभूमीए वा होज्जा, एवं जाव सिणाए ११॥सूत्रम् 761 // तित्थे त्ति सङ्ग्रे सति // 42 / / कसायकुसीले त्यादि कषायकुशीलश्छद्मस्थावस्थायां तीर्थङ्करोऽपि स्यादतस्तदपेक्षया तीर्थव्यवच्छेदे च तदन्योऽप्यसौ स्यादिति तदन्यापेक्षया च अतित्थे वा होज्जे त्युच्यते // 43 / / अत एवाह जइ अतित्थे होज्जा किं तित्थयरे होज्जेत्यादि // 44 // // 758 // लिङ्गद्वारे लिङ्गं द्विधा- द्रव्यभावभेदात्, तत्र च भावलिङ्गं ज्ञानादि, एतच्चस्वलिङ्गमेव, ज्ञानादिभावस्यार्हतानामेव भावात्, द्रव्यलिङ्गंतु द्वेधा-स्वलिङ्गपरलिङ्गभेदात्, तत्र स्वलिङ्ग- रजोहरणादि, परलिङ्गं चल // 14 //