________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1146 // 15 शतके सूत्रम् 559(1) गोशालकशते गतिविमलवाहनभवश्व ओहिणा आभोएहिति २त्ता विम० रायं एवं वइहिति- नो खलु तुमं विमलवाहणे राया, नो खलु तुम देवसेणे राया, नो खलु तुमं महापउमे राया, तुमण्णं इओ तच्चे भवग्गहणे गोसाले नामं मं० होत्था समणघायए जाव छउमत्थे चेव कालगए, तंजाति ते तदा सव्वाणुभूतिणा अणगारेणं पभुणावि होऊणं सम्म सहियं खमियं तितिक्खयं अहियासियं जइ ते तदा सुनक्खत्तेणं अण० जाव अहियासियं, जइ ते तदा समणेणं भ० म० पभुणावि जाव अहियासियं, तं नोखलु ते अहं तहा सम्मं सहिस्सं जाव अहियासिस्सं, अहं ते नवरं सहयं सरहं ससारहियं तवेणं तेएणंएगाहचं कूडाहच्चं भासरासिं करेजामि, 45 तएणं से विम० राया सुमंगलेणं अण० एवं वुत्ते स० आसुरुत्ते जाव मिसिमिसेमाणे सुमंगलं अण० तच्चंपि रहसिरेणं णोल्लावेहिति, तए णं से सुमंगले अण विम० रण्णा त. रहसिरेणं नोल्लाविएस० आसुरुत्ते जाव मिसिमिसेमाणे आयावणभूमीओ पच्चोरुभइ आ०२ तेयासमुग्घाएणं समोहनिहिति तेया०२ सत्तट्ठ पयाई पच्चोसक्तिहिति सत्तट्ठ०२ विम० रायं सहयं सरहंससारहियं तवेणं तेएणंजाव भासरासिं करेहिति / 46 सुमंगलेणंभंते! अण. विम० रायंसहयंजाव भासरासिं करेत्ता कहिंगच्छिहिति कहिं उववजिहिति?, गोयमा! सुमंगले अणणं विम० रायंसहयं जाव भासरासिंकरेत्ता बहूहिं चउत्थ छट्ठट्ठमदसमदुवालसजावविचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे बहईवासाइंसामनपरियागं पाउणेहि 2 ता मासियाए संलेहणाए सर्टि भत्ताए अणसणाए जाव छेदेत्ता आलोइयपडिक्वंते समाहिपत्ते उहूं चंदिमजाव गेविजविमाणवाससयं वीयीवइत्ता सव्वट्ठसिद्धे महाविमाणे देवत्ताए उववजिहिति, तत्थ णं देवाणं अजहन्नमणुक्कोसेणं तेत्तीसं सागरोवमाई ठितीप०, तत्थ णंसुमंगलस्सवि देवस्स अजह० तेत्तीसंसाग० ठिती प०।सेणं भंते! सुमंगले देवे ताओ देवलोगाओ जाव महाविदेहे वासे सिज्झिहिति जाव अंतं करेति ॥सूत्रम् 559(1) / साण (ल) कोट्ठए नामं चेईए होत्था वन्नओ त्ति तद्वर्णको वाच्यः स च 'चिराईए'इत्यादि जाव पुढविसिलापट्टओ त्ति // 1146 //