________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-३ // 1145 // 15 शतके सूत्रम् 559(1) गोशालकशते गतिविमलवाहनभवश्च निव्विसए करेति, तंनोखलु देवा०! एयं अम्हंसेयं, नोखलु एयं विमलवाहणस्सरन्नो सेयं, नोखलु एयरजस्स वारट्ठस्स वा बलस्स वा वाहणस्स वा पुरस्स वा अंतेउरस्स वा जणवयस्सवासेयंजण्णं विमलवाहणे राया समणेहिं नि० मिच्छं विप्पडिवन्ने, तंसेयंखलु देवा०! अम्हं विम० रायं एयमटुं विनवित्तएत्तिकट्ट अन्नमन्नस्स अंतियं एयमटुं पडिसुणेति अ०२ जेणेव विमलवाहणे राया ते० उ०२ करयलपरिग्गहियं विम० रायंजएणं विजएणं वद्धावेंति ज०२ एवं व०- एवं खलु देवाणु० समणेहिं निग्गंथेहिं मिच्छं विप्पडिवन्ना अप्पेगतिए आउस्संति जाव अप्पेगतिए निव्विसए करेंति, तं नोखलु एयं देवाणुप्पियाणं सेयं, नोखलु एयं अम्हं सेयं, नोखलु एयं रज्जस्स वा जाव वाणु० समणेहिं निग्गंथेहिं मिच्छं विप्पडिवन्ना अप्पेगतिए आउस्संति जाव जणवयस्स वा सेयं, जंणं देवा०! समणेहिं निग्गंथेहिं मिच्छं विप्पडिवन्ना तं विरमंतु णं देवा०! एअस्स अट्ठस्स अकरणयाए, 43 तए णं से विमलवाहणे राया तेहिं बहूहिं राईसरजाव सत्थवाहप्पभिईहिंएयमटुं विन्नत्तेसमाणे नो धम्मोत्तिनो तवोत्ति मिच्छा विणएणं एयमढेपडिसुणेहिति, तस्सणं सयदुवारस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभागे एत्थणंसुभूमिभागे नाम उजाणे भविस्सइ सव्वोउय वन्नओ। तेणं कालेणं 2 विमलस्स अरहओ पउप्पए सुमंगले नामं अणगारे जाइसंपन्ने जहा धम्मघोसस्स वन्नओ जाव संखित्तविउलतेयलेस्से तिन्नाणोवगए सुभूमिभागस्स उजाणस्स अदूरसामंते छटुंछट्टेणं अणि जाव आयावेमाणे विहरिस्सति / 44 तएणं से विमलवाहणे राया अन्नया कदायि रहचरियं काउं निजाहिति, तए णं से विमलवाहणे राया सुभूमिभागस्स उजाणस्स अदूरसामंते रहचरियं करेमाणे सुमंगलं अणगारं छटुंछट्टेणं जाव आयावेमाणं पासिहिति पा०२ आसुरुत्ते जाव मिसिमिसेमाणे सुमंगलं अण० रहसिरेणं (ग्रन्थाग्रं 10000) णोल्लावेहिति, तए णं से सुमंगले अण० विमलवाहणेणं रन्ना रहसिरेणं नोल्लाविए समाणे सणियं 2 उठेहिति उ०२ दोच्चंपि उद्धं बाहाओपगिज्झिय जाव आयावेमाणे विहरिस्सति, तएणं से विम० राया सुमंगलं अण० दोच्चंपिरहसिरेणंणोल्लावेहिति, तएणं से सुमंगले अण० विम० रन्ना दो० रहसिरेणं णोल्लाविएस०सणियं 2 उट्टेहिति उ०२ ओहिं पउंजति रत्ता विमलवाहणस्स रण्णो तीतद्धं 8 // 1145 //