________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1144 // 15 शतके सूत्रम् 559(1) गोशालकशते गतिर्विमलवाहनभवश्च जाणित्ता सोमणंसि तिहिकरणदिवसनक्खत्तमुहत्तंसि महया 2 रायाभिसेगेणं अभिसिंचेहिति, सेणं तत्थ राया भविस्सति महया हिमवंतमहंतवनओ जाव विहरिस्सइ, तएणं तस्स महापउमस्स रन्नो अन्नदा कदायि दो देवा महड्डिया जाव महेसक्खा सेणाकम्म काहिंति, तं०- पुन्नभद्देय माणिभद्देय, तएशंसयदुवारे नगरे बहवे राईसरतलवरजाव महेसक्खा सेणाकम्मंजाव सत्थवाहप्पभिईओ अन्नमन्नं सद्दावेहिंति अ0 एवं वदेहिति- जम्हा णं देवाणुप्पिया! अम्हं महापउमस्स रन्नो दो देवा महड्डिया जाव सेणाकम्मं करेंति तं०- पुनभद्देय माणिभद्दे य, तंहोउणं देवाणुप्पिया! अम्हं महापउमस्स रन्नो दोच्चंपिनामधेजे देवसेणे दे०२, तएणं तस्स महापउमस्स रन्नो दोच्चेऽविनामधेजे भविस्सति देवसेणेति 2, 41 तएणं तस्स देवसेणस्सरन्नो अन्नया कयाइसेते संखतलविमलसन्निगासे चउदंते हत्थिरयणे समुप्पजिस्सइ, तएणं से देवसेणे राया तं सेयं संखतलविमलसन्निगासंचउइंतं हत्थिरयणं दूरूढे समाणे सयदुवारं नगरं मज्झम० अभिक्खणं 2 अतिजाहिति निजाहिति य, तए णं सयदुवारे नगरे बहवे राईसरजाव पभिईओ अन्नमन्त्रं सद्दावेंति अ०२ वदेहिंति- जम्हा णं देवा०! अम्हं देवसेणस्स रन्नो सेते संखतलसन्निकासे चउइंते हत्थिरयणे समुप्पन्ने, तं होउ णं देवा०! अम्हं देवसेणस्स रन्नो तच्चेवि नामधेजे विमलवाहणे वि०२, तएणं तस्स देवसेणस्स रन्नो तच्चेवि नामधेने विमलवाहणेत्ति। 42 तए णं से विम० राया अन्नया कदायि समणेहिं निग्गंथेहि मिच्छं विप्पडिवजिहिति अप्पेगतिए आउसेहिति, अप्पेगतिए अवहसिहिति, अ० निच्छोडेहिति, अ० निब्भत्थेहिति, अ० बंधेहिति, अ० णिरुंभेहिति, अप्पेगतियाणं छविच्छेदं करेहिति, अप्पेगतिए पमारेहिड़, अप्पेगतियाणं उद्दवेहिति, अप्पेगतियाणं वत्थं पडिग्गहं कंबलं पायपुंछणं आच्छिंदिहिति विच्छिंदिहिति भिंदिहिति अवहरिहिति, अप्पेगतियाणं भत्तपाणं वोच्छिंदिहिति, अप्पेगतिए णिन्नगरे करेहिति, अ० निव्विसए करेहिति, तए णं सयदुवारे नगरे बहवे राईसरजाव वदिहिंति- एवं खलु देवाणु० विमलवाहणे राया समणेहिं निग्गंथेहिं मिच्छं विप्पडिवन्ने अप्पेगतिए आउस्सति जाव // 1144 //