________________ श्रीअभय वृत्तियुतम् भाग-३ // 1121 // 15 शतके सूत्रम् 550 गोशालकशते परावृत्त पहिारः विस्मृतार्थस्मारणा तया, किमुक्तं भवति?- धम्मिएण मित्यादि, पडोयारेणं ति प्रत्युपचारेण प्रत्युपकारेण वा पडोयारेउ त्ति प्रत्युपचारयतु प्रत्युपचारं करोतु, एवं प्रत्युपकारयतु वा मिच्छं विपडिवन्ने त्ति मिथ्यात्वंम्लेच्छ्यं वाऽनार्यत्वं विशेषतःप्रतिपन्नः इत्यर्थः / / 12 // // 549 // 13 जावं च णं आणंदे थेरे गोयमाईणं समणाणं निग्गंथाणं एयमटुं परिकहेइ तावं च णं से गोसाले मंख० पु० हालाह० कुं० कुंभकारावणाओ पडिनि०२ आजीवियसंघसंपरिवुडे महया अमरिसं वहमाणे सिग्धं तुरियं जाव सावत्थिं नगरिं मझमझेणं निग्ग०२ जे० कोट्ठए चेइए जेणेव समणे भ० महा० तेणेव उवा० ते०२ समणस्स भ० म० अदूरसामंते ठिच्चा समणं भ० महा० एवं वयासी-सुट्टणं आउसो! कासवा! ममं एवं वयासी साहू णं आउसो! कासवा! ममं एवं व०-गोसाले मंखलिपुत्ते ममं धम्मंतेवासी गोसाले०२, जेणं से मंख० तव धम्मंतेवासी सेणंसुक्के सुक्काभिजाइए भवित्ता कालमासे कालं किच्चा अन्नयरेसुदेवलोएसु देवत्ताए उववन्ने, अहनं उदाइनामंकुंडियायणीए अजुणस्सगोयमपुत्तस्स सरीरगं विप्पजहामि, अ०२गोसालस्समंख० सरीरगं अणुप्पविसामि गो०२ इमं सत्तमं पउट्टपरिहारंपरिहरामि, जेवि आईआउसो! कासवा! अम्हं समयंसि केइ सिज्झिंसुवा सिझंति वा सिज्झिस्संति वा सव्वे ते चउरासीतिं महाकप्पसयसहस्साईसत्त दिव्वे सत्त संजूहे सत्त संनिगन्भेसत्त पउट्टपरिहारे पंच कम्मणि सयसहस्साई,सर्टि च सहस्साई छच्चसए तिन्नि य कम्मंसे अणुपुव्वेणंखवइत्ता तओ पच्छा सिझंति बुझंति मुच्चंति परिनिव्वाइंति सव्वदुक्खाणमंतं करेंसु वा करेंति वा करिस्संति वा, से जहा वा गंगा महानदी जओ पवूढा जहिं वा पञ्जुवत्थिया एस णं अद्धपंचजोयणसयाई आयामेणं, अद्धजोयणं विक्खंभेणं, पंच धणुसयाई उवेहेणं, एएणं गंगापमाणेणं सत्तगंगाओसा एगा महागंगा, सत्त महागंगाओ सा एगा सादीणगंगा, सत्त सादीणगंगाओ सा एगा मच्चुगंगा, सत्त मच्चुगंगाओ सा एगा लोहियगंगा, सत्त लोहियगंगाओ सा एगा // 1121 //