________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1120 // आइच्चं निज्झायइ त्ति आदित्यं पश्यति दृष्टिलक्षणविषस्य तीक्ष्णतार्थं सभंडमत्तोवगरणमायाय त्ति सह भाण्डमात्रया |15 शतके पणितपरिच्छदेन उपकरणमात्रया च ये ते तथा, एगाहचं ति एका एवाहत्या, आहननं प्रहारो यत्र भस्मीकरणे तदेकाहत्यं सूत्रम् 547 गोशालकशते तद्यथा भवत्येवम्, कथमिव? इत्याह- कूडाहचंति कूटस्येव पाषाणमयमारणमहायन्त्रस्येवाहत्या- आहननं यत्र तत् कूटाहत्यं आनन्दाय तद्यथा भवतीत्येवम्, परियाए त्ति पर्यायोऽवस्था कित्तिवन्नसद्दसिलोग त्ति इह वृद्धव्याख्या- सर्वदिग्व्यापी साधुवादः कीर्त्तिः, गोशालोक्तो वणिग्दृष्टान्तः एकदिग्व्यापी वर्णः, अर्द्धदिग्व्यापी शब्दः, तत्स्थान एव श्लोकः श्लाघेतियावत् सदेवमणुयासुरे लोएत्ति सह देवैर्मनुजैरसुरैश्च यो सूत्रम् 548 लोको जीवलोकः स तथा तत्र, पुव्वंति त्ति 'प्लवन्ते' गच्छन्ति प्लुङ्गतौ इति वचनात् गुवंति 'गुप्यन्ति' व्याकुलीभवन्ति गुप तेजः शक्तिः नोदनानिषेधः व्याकुलत्वे इति वचनात् थुवंति त्ति क्वचित्तत्र स्तूयन्ते अभिष्ट्रयन्तेऽभिनन्द्यन्ते, क्वचित् परिभमन्तीति दृश्यते, व्यक्तं चैतदिति, सूत्रम् 549 गोशालकशते एतदेव दर्शयति- इति खल्वित्यादि, इतिशब्दः प्रख्यातगुणानुवादनार्थः, तंति तस्मादिति निगमनम्, तवेणं तेएणं ति तपोजन्यं / वणिग्दृष्टान्तादि तेजस्तप एव वा तेन तेजसा' तेजोलेश्या जहा वा वालेण ति यथैव व्यालेन भुजगेन सारक्खामि त्ति संरक्षामि दाहभयात् / संगोवयामि त्ति संगोपयामि क्षेमस्थानप्रापणेन // 10 // // 547 / / पभु त्ति प्रभविष्णुर्गोशालको भस्मराशिं कर्तुं? इत्येकः प्रश्नः, प्रभुत्वं च द्विधा विषयमात्रापेक्षया तत्करणतश्चेति पुनः पृच्छति- विसए ण मित्यादि, अनेन च प्रथमो विकल्पः पृष्टः, समत्थे ण मित्यादिना तु द्वितीय इति, पारितावणियं ति। पारितापनिकी क्रियां पुनः कुर्यादिति। अणगाराणं ति सामान्यसाधूनां खंतिक्खम त्ति क्षान्त्या क्रोधनिग्रहेण क्षमन्त इति / शान्तिक्षमाः थेराणं ति आचार्यादीनां वयःश्रुतपर्यायस्थविराणां // 11 // // 548 // पडिचोयणाए त्ति तन्मतप्रतिकूला चोदना कर्तव्यप्रोत्साहना प्रतिचोदना तया पडिसाहरणाए त्ति तन्मतप्रतिकूलतया / 11