SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1465 // 25 शतके उद्देशक:४ सूत्रम् 741 द्रव्याद्यर्थतयाऽल्पबहत्व पोग्गला दव्व० संखेजगुणक० पो० दव्व० संखेजगुणा असंखेजगुणक० पो० दव्व० असंखेजगुणा अणंतगुणक० दव्वट्ठयाडए अणंतगुणा, पएस० एवं चेव नवरं संखेजगुणक० पो० पएसट्टयाए असं० सेसं तं चेव, दव्वट्ठपएसट्टयाए सव्वत्थोवा एगगुणक० पो० दव्वट्ठपएसट्ठयाए संखेजगुणकक्खडा पो० दव्व० संखेजगु० ते चेव पएस० संखेजगुणा असंखेजगुणक० दव्व० असंखेजगुणा ते चेव पएस० असंखे० अणंतगुणक० दव्व० अणंतगुणा ते चेव पएस० अणंतगुणा एवं मउयगरुयलहुयाणवि अप्पाबहुयं, सीयउसिणनिद्धलुक्खाणं जहा वन्नाणं तहेव // सूत्रम् 741 // एएसि ण मित्यादि, परमाणुपोग्गला अपएसठ्ठयाए त्ति इह प्रदेशार्थताऽधिकारेऽपि यदप्रदेशार्थतयेत्युक्तं तत्परमाणूनामप्रदेशत्वात्, परमाणुपोग्गला दवट्ठअपएसठ्ठयाए त्ति परमाणवो द्रव्यविवक्षायां द्रव्यरूपाः अर्थाः प्रदेशविवक्षायां चाविद्यमान-2 प्रदेशार्था इतिकृत्वा द्रव्यार्थाप्रदेशार्थास्त उच्यन्ते तद्भावस्तत्ता तया // 54 // सव्वत्थोवा एगपएसोगाढा पोग्गला दव्वट्ठयाए त्ति इह क्षेत्राधिकारात्क्षेत्रस्यैव प्राधान्यात्परमाणुव्यणुकाद्यनन्ताणुस्कन्धा अपि विशिष्टैकक्षेत्रप्रदेशावगाढा आधाराधेययोरभेदोपचारादेकत्वेन व्यपदिश्यन्ते ततश्च सव्वत्थोवा एगपएसोगाढा पोग्गला दव्वट्ठयाए त्ति, लोकाकाशप्रदेशपरिमाणा एवेत्यर्थः, तथाहि-नस कश्चिदेवंभूत आकाशप्रदेशोऽस्ति य एकप्रदेशावगाहपरिणामपरिणतानां परमाण्वादीनामवकाशदानपरिणामेन न परिणत इति, तथा संखेज्जपएसोगाढा पोग्गला दव्वट्ठयाए संखेज्जगुण त्ति अत्रापि क्षेत्रस्यैव प्राधान्यात्तथाविधस्कन्धाधारक्षेत्रप्रदेशापेक्षयैव भावना कार्या, नवरमसंमोहेन सुखप्रतिपत्त्यर्थमुदाहरणं दर्श्यते-'जहा किल पंच ते सव्वलोगपएसा, एते य पत्तेयचिंताए पंचेव, संजोगओ पुण एतेसु चेव अणेगे संजोगा लब्भंति' इमा एएसिं ठवणा- एतेषां च 000 सम्पूर्णासम्पूर्णान्यग्रहणान्यमोक्षणद्वारेणाऽऽधेयवशादनेके संयोगभेदा भावनीयाः, तथा असंखेज्जपएसोगाढा पोग्गला /
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy