________________ श्रीअभय वृत्तियुतम् भाग-३ // 1148 // 88888 कुर्कुटकमांसकं बीजपूरकं कटाहं आहराहि त्ति निरवद्यत्वादिति / पत्तगं मोएति त्ति पात्रकं पिठरकाविशेषं मुञ्चति सिक्कक 15 शतके उपरिकृतं सत्तस्मादवतारयतीत्यर्थः जहा विजयस्स त्ति यथा इहैव- इह शते विजयस्य वसुधाराद्युक्तमेवं तस्या अपिल सूत्रम् 557 वाच्यमित्यर्थः, बिलमिवे त्यादि 'बिले इव' रन्ध्रे इव पन्नगभूतेन सर्पकल्पेन आत्मना करणभूतेन तं सिंहानगारोपनीतमाहारं गोशालकशते सिंहानीतीशरीरकोष्ठके प्रक्षिपतीति हटे त्ति 'हृष्टः' निर्व्याधिः अरोगे त्ति निष्पीडः तुढे हटे जाए त्ति 'तुष्टः' तोषवान् 'हृष्टः' विस्मितः, पधाद्दाहशमः कस्मादेवं? इत्याह-'समणे इत्यादि 'हट्टे'त्ति नीरोगो जात इति // 35 // // 557 // 'भारग्गस्सो यत्ति भारपरिमाणतः, सूत्रम् 558 गोशालकशते भारश्च भारकः पुरुषोद्वहनीयो विंशतिपलशतप्रमाणो वेति, कुंभग्गसो यत्ति कुम्भो जघन्य आढकानांषष्ट्या मध्यमस्त्वशीत्या सर्वानुभूतिउत्कृष्टः पुनः शतेनेति, पउमवासे य रयणवासे य वासे वासिहिति त्ति 'वर्षः' वृष्टिर्वर्षिष्यति, किंविधः? इत्याह-'पद्मवर्षः सुनक्षत्र साधुगतिः पद्मवर्षरूपः, एवं रत्नवर्ष इति // 40 // सेए त्ति श्वेतः, कथंभूतः?- संखदलविमलसन्निगासे त्ति शङ्खस्य यद्दलं खण्डं तलं वा सूत्रम् 559(1) तद्रूपं विमलं तत्संनिकाशः सदृशो यः स तथा, प्राकृतत्वाच्चैवं समासः॥४१॥ आउसिहिइत्ति आक्रोशान् दास्यति निच्छोडेहिइ गोशालकशते त्ति पुरुषान्तरसम्बन्धितहस्ताद्यवयवाः कारणतो ये श्रमणास्तांस्ततो वियोजयिष्यति निब्भत्थेहिइ त्ति आक्रोशव्यतिरिक्त गतिविमलदुर्वचनानि दास्यति पमारेहिइ त्ति प्रमारं मरणक्रियाप्रारम्भं करिष्यति प्रमारयिष्यति उद्दवेहिइ त्ति अपद्रावयिष्यति,अथवा ‘पमारिहिईत्ति मारयिष्यति उद्दवेहिइ त्ति उपद्रवान् करिष्यति आच्छिंदिहिइ त्ति ईषत् छेत्स्यति विच्छिदेहिइ त्ति विशेषेण विविधतया वा छेत्स्यति निंदिहिइ त्ति स्फोटयिष्यति पात्रापेक्षमेतत् अवहरिहिइत्ति अपहरिष्यत्युद्दालयिष्यति निन्नगरे करेहिति त्ति निगरान्' नगरनिष्क्रान्तान् करिष्यति, रज्जस्स वत्ति राजस्य वा, राज्यं च राजादिपदार्थसमुदायः, आह च स्वाम्यमात्यश्च राष्ट्रं च, कोशो दुर्गं बलं सुहृत् / सप्ताङ्गमुच्यते राज्यं, बुद्धिसत्त्वसमाश्रयम् ॥१शाराष्ट्रादयस्तु तद्विशेषाः, किन्तु राष्ट्र जनपदैकदेशः, वाहनभवश्व