SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1149 // | 15 शतके सूत्रम् 559(2) गोशालकशतं गोशालकस्य संसारे भ्रमणं विरमंतु णं देवाणुप्पिया! एअस्स अट्ठस्स अकरणयाए त्ति विरमणं किल वचनाद्यपेक्षयाऽपि स्यादत उच्यते- अकरणतया करणनिषेधरूपतया॥ 42 // विमलस्स त्ति विमलजिनः किलोत्सर्पिण्यामेकविंशतितमः समवाये दृश्यते स चावसर्पिणीचतुर्थजिनस्थाने प्राप्नोति तस्माच्चार्वाचीनजिनान्तरेषु बहवः सागरोपमकोटयोऽतिक्रान्ता लभ्यन्ते, अयं च महापद्मो द्वाविंशतेः सागरोपमाणामन्ते भविष्यति दुःखगममिदम्, अथवा योद्वाविंशत:सागरोपमाणामन्ते तीर्थकृदुत्सर्पिण्यां भविष्यति तस्यापि विमल इति नाम संभाव्यते, अनेकाभिधानाभिधेयत्वान्महापुरुषाणामिति, पउप्पए त्ति शिष्यसन्तानः, जहा धम्मघोसस्स वन्नओ त्ति यथा धर्मघोषस्य- एकादशशतैकादशोद्देशकाभिहितस्य वर्णकस्तथाऽस्य वाच्यः, स च 'जाइसंपन्ने कुलसंपन्ने बलसंपन्ने' इत्यादिरिति // 43 // रहचरियं ति रथचर्यां नोल्लावेहिइ त्ति नोदयिष्यति प्रेरयिष्यति सहितमित्यादय एकार्थाः।। 44 // // 559 (1) // 47 विमलवाहणेणं भंते! राया सुमंगलेणं अणगारेणं सहए जाव भासरासीकए समाणे कहिंगच्छिहिति कहिं उववजिहिति?, गोयमा! विम० णं राया सुमंगलेणं अण० सहये जाव भास० स० अहेसत्तमाए पुढवीए उक्कोसकालट्ठिइयंसि नरयंसि नेरइयत्ताए उववजिहिति०, सेणं ततो अणंतरं उव्वट्टित्ता मच्छेसु उवव०, सेणं तत्थ सत्थवज्झे दाहवक्वंतीए कालमासे कालं किच्चा दोच्चंपि अहे सत्तमाए पुढवीए उक्कोसकालद्वितीयंसि नरगंसि नेरइयत्ताए उवव०, सेणं तओऽणंतरं उव्वट्टित्ता दो० मच्छेसु उवव०, तत्थविणं सत्थवज्झे जाव किच्चा छट्ठीए तमाए पुढवीए उक्कोसकालट्ठिइयंसि नरगंसि नेरइयत्ताए उवव०, से णं तओहिंतो जाव उव्वट्टित्ता इत्थियासु उवव०, तत्थविणं सत्थवज्झे दाहजाव दो० छट्ठीए तमाए पुढवीए उक्कोसकालजाव उव्वट्टित्ता दो० इत्थियासु उवव०, तत्थविणं सत्थवज्झे जाव किच्चा पंचमाए धूमप्पभाए पुढवीए उक्कोसकालजाव उव्वट्टित्ता उरएसु उवव०, तत्थविणं सत्थवज्झे
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy