SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ भाग-३ 35 शतके उद्देशक: 2-11 सूत्रम् 857-858 प्रथमोसमयाधेकेन्द्रियाः // 1617 // श्रीभगवत्यङ्गतानि तथैव समानस्वरूपत्वात्, प्रथमसमयचरमसमयानां यः पुनरिह विशेषस्तं दर्शयितुमाह नवरं देवा न उववजंती त्यादि, श्रीअभय देवोत्पादेनैवैकेन्द्रियेषु तेजोलेश्या भवति न चेह देवोत्पादः सम्भवतीति तेजोलेश्या एकेन्द्रिया न पृच्छ्यन्त इति // 2 // // वृत्तियुतम् ३५-४॥पञ्चमे तु अचरमसमयकडजुम्मरएगिदिय त्ति न विद्यते चरमसमय उक्तलक्षणो येषां तेऽचरमसमयास्ते च ते कृतयुग्मकृतयुग्मैकेन्द्रियाश्चेति समासः / / 3 / / / / ३५-५॥षष्ठेतु पढमपढमसमयकडजुम्मरएगिदिय त्ति, एकेन्द्रियोत्पादस्य प्रथमसमयोगाद्ये प्रथमाः प्रथमश्च समयः कृतयुग्मकृतयुग्मत्वानुभूतेर्येषामेकेन्द्रियाणां ते प्रथमरसमयकृतयुग्मकृतयुग्मैकेन्द्रियाः॥४॥॥३५६॥ सप्तमे तु पढमअपढमसमयकडजुम्मरएगिदिय त्ति, प्रथमास्तथैव येऽप्रथमश्च समयः कृतयुग्मकृतयुग्मत्वानुभूतेर्येषामेकेन्द्रियाणां ते प्रथमाप्रथमसमयकृतयुग्मकृतयुग्मैकेन्द्रियाः, इह चैकेन्द्रियत्वोत्पादप्रथमसमयवर्त्तित्वे तेषां यद्विवक्षितसङ्खयानुभूतेरप्रथमसमयवर्त्तित्वं तत्प्राग्भवसम्बन्धिनी तामाश्रित्येत्यवसेयम्, एवमुत्तरत्रापीति // 5 // // 35-7 // अष्टमे तु पढमचरमसमयकडजुम्मरएगिदिय त्ति, प्रथमाश्च ते विवक्षितसङ्ख्यानुभूतेः प्रथमसमयवर्त्तितत्वाच्चरमसमयाश्च मरणसमयवर्तिनः। परिशाटस्था इति प्रथमचरमसमयास्ते च ते कृतयुग्मकृतयुग्मैकेन्द्रियाश्चेति विग्रहः॥६॥॥३५-८॥ नवमेतु पढमअचरमसमयकडजुम्मरएगिदिय त्ति, प्रथमास्तथैवाचरमसमयास्त्वेकेन्द्रियोत्पादापेक्षया प्रथमसमयवर्त्तिन इह विवक्षिताश्चरमत्वनिषेधस्य तेषु विद्यमानत्वात्, अन्यथा हि द्वितीयोद्देशकोक्तानामवगाहनादीनां यदिह समत्वमुक्तं तन्न स्यात्ततः कर्मधारयः, शेषं तु तथैव // 7 // // 35-9 // दशमे तु चरमरसमयकडजुम्मरएगिदिय त्ति, चरमाश्च ते विवक्षितसङ्ख्यानुभूतेश्चरमसमयवर्तित्वाच्चरमसमयाश्च प्रागुक्तस्वरूपा इति चरमरसमयाः शेषप्राग्वत् ॥८॥॥३५-१०॥एकादशे तु चरमसमयकडजुम्मरएगिदिय : त्ति, चरमास्तथैवाचरमसमयाश्च प्रागुक्तयुक्तरेकेन्द्रियोत्पादापेक्षया प्रथमसमयवर्त्तिनो ये ते चरमाचरमसमयास्ते च ते कृतयुग्म // 161
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy