________________ श्रीभगवत्यङ्गा श्रीअभय वृत्तियुतम् भाग-३ // 1364 // 24 शतके उद्देशक:२ सूत्रम् 698 असुराणामुत्पादः दो पुव्वकोडीओएवतियं 4,11 सो चेव अप्पणा जहन्नकालट्ठितीएसु उववजेजा एस चेव वत्तव्वया नवरं असुरकुमारट्टिइं संवेहंच जाणेजा 5,12 सोचेव उक्कोसकालट्ठितीएसु उवव० जह० सातिरेगपुव्वकोडिआउएसु, उ०विसापु० आउएसु उव० सेसंतंचेव, नवरं कालादे० ज० सातिरेगाओ दो पुव्वकोडीओ, उ०वि सा० दो पु० एवतियं कालं सेवेजा 6,13 सो चेव अप्पणा उक्कोसकालट्ठितीओजाओ सोचेव पढमगमगो भाणियव्वो, नवरं ठितीज तिन्नि पलिओवमाइंउ०वि तिन्नि पलि. एवं अणुबंधोवि कालादे० ज० तिन्नि पलिओवमाइंदसहिं वाससहस्सेहिं अब्भ०, उ० छ पलिओवमाइंएवतियं 7, 14 सोचेवजहन्नकालट्ठितीएसु उववन्नो एस चेव वत्तव्वया नवरं असुरकुमारहिती संवेहं च जाणिज्जा 8, 15 सो चेव उक्कोसकालहितीएसु उववन्नो ज० तिपलिओवमाइं, उ० तिपलिओव० एसचेव वत्तव्वया, नवरं काला० ज० छप्पलिओवमाइंएवतियं 9 // 16 जइसंखेजवासाउयसन्निपंचिंदियजाव उववजंति किंजलचर० एवंजाव पजत्तसंखेज्जवासाउयसन्निपंचिंदियतिरिक्खजोणिएणंभंते!जे भविए असुरकु० उव० से णं भंते! केवइयकालद्वितीएसु उवव०?, गोयमा! ज० दसवासहितीएसु, उ० सातिरेगसागरोवमट्टितीएसु उवव०, 17 ते णं भंते! जीवा एगसमएणं एवं एतेसिं रयणप्पभपुढविगमगसरिसा नव गमगाणेयव्वा, नवरं जाहे अप्पणा जहन्नकालट्ठिइओ भवइ ताहे तिसुविगमएसुइमंणाणत्तं चत्तारिलेस्साओ अज्झवसाणा पसत्था नो अप्पसत्था सेसंतंचेव संवेहो सातिरेगेण सागरोवमेण कायव्वो 9 // 18 जइ मणुस्सेहिंतो उववखंति किं सन्निमणुस्सेहितो असन्निम०हिंतो?, गोयमा! सन्निम०हितो नो असन्निम०हितो उव०, 19 जइ सन्निमहिंतो उव० किं संखेजवासाउयसन्निम०हिंतो उवव० असंवा०सन्निम०हिंतो उवव०?, गोयमा! सं०वासाउयजाव उव०, असंखेज्जवासाउयजाव उववजंति, 20 असंखेज्जवासाउयसन्निमणुस्से णं भंते! जे भविए असुरकुमारेसु उववजित्तए सेणं भंते! केवतिकालद्वितीएसु उव०?, गोयमा! जह० दसवाससहस्सट्टितीएसु, उक्को तिपलिओवमट्टितीएसु उव०,